________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.३.२१.१. ]
[ I.40.6.
अक्षीणम्। अन्नं वयं च। तस्मै मानवीम् । इलाम्। सुपुत्राम्। आयजामहे। शोभनप्रतरणाम्।
५
उपद्रवरहिताम् ।
२०३
प्र नूनं
ब्रह्म॑ण॒स्पति॒र्मन्त्रं
वदत्यु॒क्थ्य॑म् ।
यस्मिन्निन्द्रो वरुणो मित्रो अ॑र्य॒मा दे॒वा ओकांसि चक्रिरे ॥५॥
C
प्र नूनम्। प्रवदति। इदानीम्। ब्रह्मणः। पतिः। मन्त्रम्। प्रशस्तम्। यस्मिन् मन्त्रे। इन्द्रादयः। स्थानानि। चक्रिरे श्रवणार्थं यं मन्त्रमुपासत इति ।
तमद्वचेमा वि॒दथे॑षु श॒भुवं मन्त्र॑ दे॒वा अने॒हस॑म् । इ॒मा॑ च॒ वाच॑ प्रति॒र्य॑था नरो॒ विश्वे॑दा॒मा व अभवत् ||६||
१२
१३
तमिद्वोचेम। तम्। एव। वोचेम । यज्ञेषु । सुखस्य भावयितारम्। मन्त्रम्। देवाः!
२. इळामेतन्नामधेयां मनोः पुत्रीम् Sy. हविर्लक्षणमन्नम् Sk.
१४
१४
१६
१०
अपापं ताम् । च । इमाम् । वाचं देवाः । नरः ! यूयं कामयध्वमयं च स्तोता । युष्माकं स्वभूतानि
१. श्रवः कीर्तिम् । कीर्तिमान् भवतीत्यर्थः Sk.
Acharya Shri Kailassagarsuri Gyanmandir
३. शोभनैर्वीरैर्भर्टर्युक्ताम् Sy.
शोभना वीराः कर्तारो यस्यास्तां सुवीराम् । शोभनैर्ऋत्विग्भिरुपकल्पितामित्यर्थः Sk.
४. सुष्ठु प्रकर्षेण हिंसाकारिणीम् Sy. तुर्बतिहिंसार्थः । सुष्ठु प्रतुर्वन्ते शत्रवो यया तां सुप्रर्तिम् । देवा हि हविरूपभोगाद्वीर्यमाप्नुवन्ति । तेन च वीर्येण शत्रून् घ्नन्ति Sk. वहरितां M. केनाप्यहिंस्याम् Sy.
५. ०
अनेहसोऽपापाः । एतज् ज्ञात्वा ब्रह्मणपते कीर्त्यर्थं हविरथं च धनमस्मभ्यं देहीत्यर्थः Sk. ६. वदतिरत्र
सामर्थ्यादन्तर्णीतण्यर्थः ।
प्रवादयति । तीत्यर्थः Sk.
७. अवश्यम् Sy.
सर्वस्तोतृभिरुच्चारय
नूनमिति पदपूरण: Sk.
८. P. adds दानं before मन्त्रम् । स्तुतिलक्षणम् Sk.
६. शस्त्रयोग्यम् Sy. १०. चिकिरे P.
यमिन्द्रादयोऽपि नघण्टुकवृत्त्या स्थिता इत्यर्थः Sk.
११. उच्चारयामेत्याशास्महे Sk. १२. आत्मीयेषु Sk. १३. स्तुतिलक्षणमन्त्रम् Sk. १४. अवापन्तां चेमं P.
अपावन्तां चेमा M. अहिंसनीयं दोषरहितम् Sy. १५. स्तुतिलक्षणाम् Sk.
For Private and Personal Use Only
१६. मनुष्याकाराः Sk. १७. ब्रह्मणस्पतिना सह Sk.