________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.40.4. ]
२०२
[ १.३.२०.४.
मरुतः ! च। यः । युष्मान् । आकामयते मर्त्यः सः । सुवीर्यम् । स्वस्व्यं च । धारयेत् ।
प्रेतु ब्रह्मणस्पतिः प्र देव्यैतु सूनृता ।
अच्छो वीरं नय पङ्क्तिधिसं देवा यज्ञं नयन्तु नः ॥३॥ 4तु ब्रह्मणस्पतिः। प्रगच्छतु । ब्रह्मणः । पतिः। प्रेतु । देवी । वाक् । अभिनयन्तु। अस्माकम् । बलयुक्तम् । नृभ्यो हितम्। हविष्पङ्क्त्यादिभिर्ब्राह्मणविहिताभिः पङ्क्तिभिः समृद्धम् । यज्ञम् । देवाः ।।
यो वाघते ददाति सूनरं वसु स धत्ते अक्षित श्रवः । तस्मा इळी सुवीरामा यजामहे सुप्रतूर्तिमनेहसंम् ॥४॥ यो वाघते । यः । ऋत्विजे। ददाति । शोभननरोपेतं शोभनयानं वा । धनम् । सः। धारयति ।
१. योऽस्मदादिर्युष्मान् प्रार्थयत इत्यर्थः Sk. १३. ब्रह्मणस्पत्यादयो देवता वीरं शत्रु निः २. ममर्त्यः M.
शेषेण दूरे प्रेरयन्तु Sy. ३. शोभनवीर्ययुक्तं च धनम् Sy.
ऋत्विकर्तृत्वाद् वीरपुत्रफलत्वाद् वा ४. ० श्वं P. D.
वीरोऽत्र यज्ञ उच्यते। वीरकर्तृकं ५. दधातिर्दानार्थः। लोट् मध्यमपुरुषे वीरपुत्रफलार्थ वाऽस्मद्यज्ञम् Sk.
बहुवचनं चैतद् द्रष्टव्यम्। दत्त।...| १४. ०भि बा० D. हविष्पज्यादिभिअथवा दधीतेति दधातिर्धारण एव। म. M. ... सुवीर्य स्वश्व्यं च धनं दधीत १५. सम्यद्धं M. धारयेत यो व आचक इति। नचादत्तस्य पङ्क्तिभिः संसाध्यत इति पङ्क्तिराषाः धारणं सम्भवतीत्यर्थः Sk.
सोमयागः। स हि चतसृभिः पङ्क्तिभिः ६. V. Madhava ignores हि संसाध्यते । ... तं पङ्क्तिराधसं ७. च्छत M. अस्मान् प्राप्नोतु Sy. ब्रह्मणस्पतिप्रसादात् Sk. ८. पति M. पति P.
१६. यज्ञम्...अस्मान्...आभिमुख्येन नयन्तु Sy. ६. देहि P.
| १७. ऋत्विग्वते यजमानाय Sk. १०. प्रियसत्यरूपा वाक् Sy. | १८. सुष्ठु नेतव्यम्...सुखेन नीयते इति सूनरम् ११. अभिगमयन्तु M. अस्माकं स्वभूतमन्ये- I Sy.
ऽपि यज्ञमाप्नुवन्तीत्यर्थः Sk. १६. ० नयनं M. १२. अमस्माकं P.
po. Omitted by P.
For Private and Personal Use Only