________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.२०.२. ]
२०१
[ I.40.2. कम्पयितारः। कण्वं मा यो टेष्टि तस्मै । परितो मन्यमानाय । शरम् । इव । द्वेषम्। विसृजतेति।
I.40. उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशुभवा सा॥१॥
उत्तिष्ठ ब्रह्मणस्पते। उत्तिष्ठ। ब्रह्मणः। पते ! देवानिच्छन्तः। त्वाम्। याचामहे त्वत्सहाया मरुतश्च । उपगच्छन्तु । सुदानाः । इन्द्र ! त्वं च। क्षिप्रकारी। भव। सहायः ।
त्वामिद्धि सहसस्पुत्र मत्यै उपब्रूते धने हिते । सुवीय मरुत आ स्वश्व्यं दधीत यो व आचके ॥२॥ त्वामिद्धि । त्वाम् । एव । सहसः । सूनो ! मर्त्यः। उपस्तौति । निहिते । धने तद्रक्षार्थ
१३
१. शत्रूणाम् Sk.
८. अस्मद्यज्ञमागन्तुम् Sk. २. ऋषीणां द्वेषं कुर्वते शत्रवे तद्विना- ६. ० न्त P. १०. ० हायया M.
शार्थम् Sy. मत्प्रभृतीनामृषीणां द्वेष्टेSk. | ११. ० तं च M. ३. परीतो M. कोपपरिवृताय Sy. / १२. शोभनदातारः शोभनदाना वा Sk.
परिगतो मन्युर्येन स परिमन्युः। तस्मै | १३. सोमस्य प्राशकः।... यद् वा वृत्रस्य परिमन्यवे। क्रुद्धायेत्यर्थः। अथवा | हिंसको भव Sy. मन्युमन्यतेर्दीप्तिकर्मणो दीप्तिरत्रोच्यते।। १४. यं M. सह Sy. सह ब्रह्मणस्पतिना Sk. परिगतदीप्तये। स्वदीप्त्या ऐश्वर्यादिकया | १५. V. Madhara ignores प्र दीप्तायापीत्यर्थः Sk.
१६. त्वमि० D. ४. यथा कश्चित् कस्मैचिदिषु क्रुद्धः सृजेत् | १७. त्वम् D.
तद्वत् सृजत विसृजत क्षिपत Sk. १८. बलस्य बहुपालक Sy. ५. द्वेषकारिणं हन्तारम् Sy.
१६. आत्मानमेव कण्वः परोक्षरूपेण प्रतिनिर्दिद्विषं सर्वलोकद्वेष्टारं तमृषीणां द्वेष्टारं शति । अयं कण्वनामा मनुष्य उपगम्य नित्यक्रुद्धम् । ऐश्वर्यादिदीप्त्या वा दीप्त- ब्रूते। अस्मदीयं यज्ञं ब्रह्मणस्पतिना
मपि सर्वलोकद्वेष्यं कुरुतेत्यर्थः Sk. सहागच्छेत्येतदभ्यर्थयते इत्यर्थः Sk. ६. V. Madhava ignores मरुतः।। २०. ० स्थौति P.
Ms. D. puts the figure ॥३६॥ | २१. शत्रुषु प्रक्षिप्ते धने Sy. here to indicate the end of वेदयां हविनिधायत्यर्थः Sk. the thirtyninth hymn. No | २२. हविराख्ये ... धने हिते इति निमित्त such number is given in एषा सप्तमी। प्रयोजनस्य च निमित्तत्वेन P. and M.
विवक्षा। धने हिते निमित्तभूते। ७. ब्राह्मणः M.
हितं धनं लब्धुमित्यर्थः Sk.
For Private and Personal Use Only