________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.39.10.]
२००
[ १.३.१६.५. आहिनस्ति। तं यूयम् । शवसाऽस्मत्तः। पृथक् कुरुत। ओजसा च तथा । यौष्माकीणैः परिरक्षणैश्चास्मान् अवतेति।
असाम हि प्रयज्यवः कण्वं दुद प्रचेतसः । असामिभिर्मरुत आ न ऊतिभिर्गन्तो वृष्टिं न विद्युतः ॥६॥
असामि हि। प्रकर्षेण यष्टव्याः । प्रकृष्टज्ञानाः । कण्वम् । हि माम् । असाधारणम्। मनुध्येभ्यः पतिं हि । दत्त। असाधारणैश्च । पालनैः । अस्मान् । आगच्छत । वृष्टिम्। इव। विद्युतः
शीघ्रम।
असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः। ऋषिद्विषे मरुतः परिमन्यव इधुं न सृजत द्विषम् ॥१०॥ असाम्योजः । असाधारणम् । बलम् । बिभूथ । शोभनदानाः । असाधारणम् । वेगं च।
१. आभिमुख्येन प्राप्नोति Sy. १२. धारयत Sy.
आगच्छति। कः ? सामर्थ्याद हिंसिताSk. १३. दत्ताः साधा० M. २. सेनालक्षणेन Sk. .
___ सम्पूर्णः Sy. समग्राभिः Sk. ३. ० स्मत्तं D. ०स्मत M. १४. समग्रपालनहस्ता अस्मान्प्रत्यागच्छते४. अन्नेन ... विभक्तं कुरुत Sy. . त्यर्थः Sk.
तमस्मत्तोऽपनयतेत्यर्थः Sk. | १५. यथा वृष्टि मरुतो व्याप्नुवन्तो विद्युत ५. कुरुतैजसा M.
आगच्छन्ति तद्वत् Sk. ६. यौष्माणीकः P.
१६. The passage beginning with युष्मत्सम्बन्धिभी रक्षणश्च वि | मनुष्येभ्यः and ending with युयोत Sy. किञ्चित्सेनालक्षणेन शीघ्रम् is omitted by P. बलेन किञ्चित्स्वशरीरबलेन किञ्चि- १७. V. Madhava ignores मरुतः पालनमात्रेणवेत्यर्थः Sk.
१८. असामिसामिप्रतिषिद्धम्। सामि स्यतेः ... ७. ० श्चास्थानव० M.
असुसमाप्तं बलं बिभृत कल्याणदानाः ८. कण्वा P. यजमानमेतनामकमृषिम् Sy. ___N. 6. 23.
चतुर्थ्यर्थे द्वितीयैषा। मां कण्वाय Sk. | १६. सम्पूर्णम् Sy. €. Omitted by M.
२०. शारीरं बलम् Sk. १०. सम्पूर्णमेव यथा भवति तथा Sy. २१. विभृत D. बिभ्रथ M.
साम्यर्धम् । न सामि असामि समग्रम् ।। २२. शोभनदातारः शोभनदाना वा Sk.
किं तत् ? सामाद् धनम् Sk. २३. बलम् Sy. सेनालक्षणमपि बलम् । ११. ० रणमनु० M.
द्विविधनापि ... उपेताः स्थेत्यर्थः Sk.
For Private and Personal Use Only