________________
Shri Mahavir Jain Aradhana Kendra
१.३.१९.३. ]
www.kobatirth.org
[ I.39.8.
१
४
"
रोहितवर्णोऽश्वस्तं चोपायुङ्ग्ध्वम् । आशृणोति । भवताम् । गमनाय । पृथिवी कि मरुत आग
9
च्छन्तीति भयेन । बिभ्यति च मानुषाः ।
१६६
आ नो॑ म॒क्षू तना॑य॒ कं रुद्र वो॑ वृणीमहे ।
गन्ता॑ नूनं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य वि॒भ्युषे॑ ॥७॥
Acharya Shri Kailassagarsuri Gyanmandir
१०
११
१३
मक्षु । आवृणीमहे । युष्माकम् । रुद्रपुत्राः ! रक्षणम् । पुत्राय तथा सति गच्छत ।
१३
१४
१०
सम्प्रति। अस्मान्। रक्षणेन। यथा । पुराऽन्येषामाह्वान एवम् । बिभ्युषे कण्वाय गच्छति ।
यु॒ष्मेषि॑तो म॒रुतो॒ मत्ये॑षत॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि त॑ यु॒योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभि॑ः ||८||
युष्मेषितः। युष्माभिः प्रेषितः। मरुतः !
१. ० वणो० D.
मृगावान्तरजातिर्लोहितवर्ण: Sy. २. ० युकूध्वं P. ०युङ्क्ष्वं D. oयुध्वं M. ३. अनुजानातीत्यर्थः Sy. मर्यादया शृणोति । अतस्तं वयमपि शुश्रूमह इत्यर्थः Sk. ४. यामशब्दो रथवचनः ... षष्ठ्यर्थे चतुर्थी । तच्छन्दश्रुतेश्च शब्दमिति वाक्यशेषः । युष्माकं स्वभूतस्य गच्छतो रथस्य शब्द पृथिवी ।... आ वो यामायेति व इति... संप्रदानत्वात् संप्रदाने चतुर्थी । यान्त्यस्मिन् देवा इति यामो यज्ञः । द्वितीयार्थे चतुर्थी । युष्मभ्यं यज्ञं समस्ता पृथिवी... आशृणोति प्रतिजानीते। युष्मान् यक्ष्यामीत्येतन कश्चिन्नाभ्युपगच्छतीत्यर्थः । अतश्चान्यत्र व्यापृता मरुतः कदाचिदस्मद्यज्ञं नागच्छेयुरपीत्येवमाशङ्किता युष्मदागमनादबीभयन्त विभ्यत्यस्मद्विधा मानुषाः । यस्मादन्यव्यापृतानां युष्माकं स्वयज्ञेऽनागमनाद् बिभेमि तस्माद्यत्नेन ब्रवीमि । न्ययुङग्ध्वं पृषतीर्वडवाः प्रष्टि च रोहितमिति समस्ताः स्युर्मन्त्रार्थाः Sk.
२०
मत्यैव प्रेषितः । यः । महान्। अस्मान् ।
५. अन्तरिक्षम् Sy. ६. युष्मत्तो यागमकुर्वन्तोऽस्मद्विधा मानुषाः Sk. ७. V. Mādhava ignores उ । चित् ८. पो M.
६. प्रार्थयामहे । युष्माभिः पाल्यमानाः पुत्रादिसन्तानं धनं वा प्राप्स्याम इत्येवमथं युष्मदीयं पालनं क्षिप्रं प्रार्थयामहे इत्यर्थः Sk. १०. ०ण D. ११. अथवा तनेति धननाम । धनार्थम् Sk. १२. गच्छति P. गच्छथ M. १३. नूनमिति पदपूरण: Sk.
१४. पूर्वस्मिन्काले कर्मान्तरेषु... अस्मदीयरक्ष
ननिमित्तेन यूयं यथा प्राप्तवन्तः Sy. कर्मणि चतुर्थी । एकवचनस्य स्थाने बहुवचनम्। मह्यम् Sk.
१५. यथैव पुरा तद्वदिदानीमपि पालनहस्ता मां कण्वमाशङ्कितं युष्मदागमन भीतं प्रत्यमुतोऽन्तरिक्षादागच्छथेत्यर्थः Sk.
१६. ०षां मां वान P. १७. एव P. D. १८. V. Mādhava ignores कम् १६. मत्यैवा D. मारकैरन्यैर्वा प्रेषितः Sy. २०. शत्रु: Sy
For Private and Personal Use Only