________________
Shri Mahavir Jain Aradhana Kendra
I.39.6. ]
१६८
न॒हि वः शत्रुर्विवि॒दे अधि॒ द्यवि॒ न भूम्यो॑ रिशादसः । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रस् नू चि॑दा॒धृषे॑ ॥४॥
www.kobatirth.org
४
नहि वः शत्रुः। नहि । वः। शत्रुः । ज्ञायते स्वर्गे । नच । भूम्याम् । रिशतामसितारः !
8
युष्माकम् । अस्तु । बलम् । हविर्लक्षणेन धनेन सहायेन । रुद्रपुत्राः ! क्षिप्रम् । शत्रूणामाधर्षणाय ।
प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑िश्वन्ति॒ वन॒स्पती॑न् ।
प्रो र मरुतो दुर्मदा॑व॒ देवा॑स॒ः सर्व॑या वि॒शा ॥५॥
१५
इव । प्रगच्छथ। देवाः ! मरुतः ! सर्वैः । अनुचरैः सह ।
प्रवेपयन्ति। प्रकम्पयन्ति। शिलोच्चयान्। पृथक् कुर्वन्ति। वनस्पतीन् इत्थम् । मधुमत्ता
१. शत्रून् D.
३. जज्ञायते P.
उपो॒ रथे॑षु पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः ।
आ नो॒ यामा॑य पृथि॒वी चि॑ददर्बीभयन्त॒ मानु॑षाः ॥६॥
Acharya Shri Kailassagarsuri Gyanmandir
१९
२०
उपो रथेषु। यूयं रथेषु । पृषद्वर्णा अश्वाः । उपायुङ्ग्ध्वम् । प्रष्टिर्भूत्वा । वहति ।
1
नच बभूव विद्यते Sk.
[ १.३.१९.१.
...
विद सत्तायाम् Sy.
४.
द्युलोक इत्यर्थः Sk.
रिश हिंसायाम् । • तान्
...
५. शत्रुहिंसका मरुतः रिशन्ति हिंसन्तीति रिशाः । अदन्तीति रिशादस: Sy. रिशतोऽस्यन्तीति रिशादसः । हिंसितॄणां प्रतिहिंसितार इत्यर्थः Sk. ६. रुद्रपुत्रा मरुतो युष्माकमेकोनपञ्चाशत्संख्यानां भवताम् ... तना अस्तु विस्तृता भवतु Sy. ७. हविलक्ष० P. D. युष्मदीयहविर्लक्षणेन धनेन युक्ता अस्मदीयं हविरुपभुक्तामित्यर्थः Sk. ६. व्यने P. युजा योगेन परस्परैकमत्येन Sy. ६. अथवा नू चिदाष इत्येतत् पूर्वानपेक्षं
भिन्नमेव वाक्यम् । नूचिच्छन्दश्चात्र नशब्दस्यार्थे ।... नाधृषे नाभिभवनाय । कः ? सामर्थ्याद् यूयम् । प्रकृतत्वाद्वा तविष्यो युष्मदीयाः । बलं न कुत
२. शातयिता Sk. ज्ञायथे M.
...
श्चिदभिभवं प्राप्नोतीत्यर्थः Sk.
१०. शूद्राणामाधर्मणाय P. वैरिणां सर्वतो घर्षणाय Sy. ११. V. Madhava ignores अधि । तना । चित् १२. प्र is omitted by P. १३. उत्खनन्तीत्यर्थः Sk.
१४. यथा दुर्मत्ताः सन्तः प्रकर्षेण हुङ्कारयन्त आगच्छन्ति तद्वत् Sk. १५. प्राग० P. १६. सर्वया. ... प्रजया सहिताः Sy. सर्वया
For Private and Personal Use Only
स्वपरिचारक मनुष्यजात्या सह Sk. १७. V. Madhava ignores उ १८. P. adds अश्वेषु after रथेषु १६. बिन्दुयुक्ता मृगी: Sy. २०. उपयुङ्क्ष्वं P.
०ङुध्वं D.M. अस्मद्यज्ञागमनार्थम् Sk. २१. वृष्टिर्भू० P. प्रष्टिभू。D. प्रष्टर्भत्वा M.
चतुर्गवस्य रथस्यैकस्यामेव धुरि यः पार्श्वे द्वितीयो नियुज्यते स प्रष्टिरित्युच्यते । एकवाक्यताप्रसिद्धयर्थं यत्तच्छsarasहार्यौ । यः प्रष्टिर्वहति रोहितो लोहितवर्णस्तं च Sk.