________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.३.१८.३. ]
[ I.39.3.
प्रतिष्कम्भितुम् । युष्माकम् । अस्तु । वलम् । अतिशयेन स्तोतव्यम् । मा । मायावतः । मर्त्यस्याय
जमानस्य ।
१६७
परा॑ ह॒ यत्स्थ॒रं ह॒थ नरो॑ व॒र्तय॑था गुरु ।
1
वि यथन व॒निन॑ः पृथि॒व्या व्याः पर्व॑तानाम् ॥३॥
Acharya Shri Kailassagarsuri Gyanmandir
४
५
परा ह। पराहथ। यदा। स्थिरं पर्वतादिकं यदा वा । नरः ! गुरुभारमपि शिलादिकं
१३
१४ १५
दिशः । मध्येन । गच्छथ विविञ्चन्तः ।
ह
१०
११
१२
तृणमिव । चलयथ तदा । पृथिव्याः । वृक्षात् । मध्येन । गच्छथ तथोपरि च । पर्वतानाम् ।
१. प्रतिबन्धायापि शत्रूणाम् । एतदुक्तं
भवति । सर्वस्यैव द्विविधाः शत्रवः । उच्छेद्या उच्छेदका वा । तत्र येऽस्माकमुच्छेद्याः शत्रवस्तेषां स्थानादप कालनाय । ये तूच्छेदकास्तेषां प्रतिबन्धाय युष्माकमायुधानि नित्यं सन्निहितानि सन्तु । सेनालक्षणं चाभेद्यमस्त्विति । अथवा वीळू इति दीर्घत्वदर्शनादायुधानां च प्रकृतत्वात्तत्समानाधिकरणप्रथमाबहुवचनान्तो विळूशब्द इति व्याख्यातव्यम् । स्थिराणि चायुधानि विळूनि चेति । अस्मच्छत्रूणामपकालनाय प्रतिबन्धाय च नित्यं सन्निहितानि दृढानि च युष्माकमायुधानि भवन्त्वित्यर्थः । अथवा विळू इत्यूकारस्य प्रगृह्यत्वदर्शनाद्वीळूशब्दो द्विवचनान्तः । स्थिराणि व आयुधानि सन्त्वस्मच्छत्रूणां पराणोदाय । किञ्च वीळू उत वीळू च स्तः । कौ ? द्विवचननिर्देशाद् युद्धोपकरणाच्चेषुधी वा रथाश्वो वा । किमर्थम् ? प्रतिष्कभे प्रतिबन्धायापनयनाय । धारणाय वेत्यर्थः । कस्य ? सामर्थ्याद्विपूणां वा युष्माकं वा रथस्थानाम् Sk. २. अस्तित्वत्येतन्मेत्येतेन सम्बन्धयितव्यम् । • युष्माकं स्वभूतं बलमतिशयेन स्तोतव्यं माऽस्तु माभूत् । कस्य ? मर्यस्य मायिनो मायावतः । युष्मद्वलम शठस्यै
...
वातिशयेन स्तुतीः प्रतिपद्यतां मा शठस्प्रेत्यर्थः Sk. ३. ०यमा० P. मनुष्यस्य शत्रोर्मा बलं मा भवतु Sy. ४. व्हाय P. ५. यथा M. यत् Sk. ६. स्वस्मात्प्रदेशाच्चालयितुमशक्यम् Sk. ७. ननः P. ८. दुष्प्रलोपमपीत्यर्थः Sk. ६. गमयथ । प्रलोपयथेत्यर्थः Sk. १०. वृक्षाणां P.
वृक्षान्... वियुज्य मध्ये गच्छ । अरण्यगतानां निबिडानां वृक्षाणां मध्ये यस्य कस्यापि वृक्षस्य भग्नत्वादितरवृक्षाणां परस्परवियोगेन प्रौढो मार्गो भवति Sy. ११. विगच्छथ। लङ्घयथेत्यर्थः। ... उड्डीय वृक्षानपि लङ्घयथेत्यर्थः Sk. १२. ०तानोन् P. fe पुनः पर्वतानां दिग्भिः सम्बन्धः । दिक्षु पर्वता व्यवतिष्ठन्ते । अथवा पर्वतानामिति द्वितीयार्थे षष्ठी । दिशः पर्वतांश्च विगच्छथेति । ऊर्ध्वं तिर्यक् च लङ्घनसमर्थाः स्येत्यर्थः । अथवा याथनेति यातिरत्रान्तर्णीतग्यर्थो द्रष्टव्यः । विगमयथ वनिनः पृथिव्या भूमितो वि आशाः पर्वतानाम् । आशाशब्द इच्छा वचनः । पर्वत इत्यपि मैघनाम । अस्माभिर्वषितव्यमित्येवंरूपा आशा मेघानामपि गमयथ नाशयथेत्यर्थः Sk. पाश्र्वदिशः Sy. १४. विञ्चतः M. १५. V. Madhava ignores ह
१३.
For Private and Personal Use Only