________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.39.2. ]
१९६
[ १.३.१८.२. I.39. प्र यदित्था परावतः शोचिर्न मान॒मस्यथ । कस्य॒ क्रत्वा मरुतः कस्य वा कं याथ कं है धूतयः ॥१॥
प्र यदित्था। प्रास्यथ । इत्थं मरुतः ! दूरात् । यत् । तेजः। इवात्मीयम् । शब्दम् । तत् कस्य । कर्मणा । मरुतः ! केन वा। वेष्टिताः । कं च देशं यूयम् । याथ। कं वा तत्र पुरुषम् । हे
कम्पयितारः।
स्थिरा व सन्त्वायुधा पराणुदै वीळू उत प्रतिष्कमै ।
युष्माकमस्तु तविषी पनीयसी मा मत्य॑स्य मायिनः ॥२॥ स्थिरा। स्थिराणि । युष्माकम् । सन्तु। आयुधानि । शत्रूणां प्रेरणाय। अपिच । दृढं च।
१३ १४
१. ०स्यत P.
७. कं यजमानमुद्दिश्य...देवयजनदेशे गच्छय प्रकर्षेण क्षिपथ Sk.
Sy. कं वा यजमानं प्रति ... कं २. अस्मादन्तरिक्षात् Sy.
सुखनामैतत् । क्रियाविशेषणं चैतद सत्यमेव Sk.
द्रष्टव्यम्। सुखम्। अक्लेशेनेत्यर्थः। ३. यथा सूर्यस्य तेजोऽन्तरिक्षात् भूमौ
निपातो वा कंशब्दः पदपूरणः। ... प्रक्षिप्यते तद्वत् Sy. यथाऽग्निरादित्यो वा सर्वत्र स्वदीप्ति
शत्रूणां यत्कर्म कुर्वन्तं यद्रूपं वा यं वा
यजमानं प्रति यूयमक्लेशेन गच्छथ प्रास्यत्येवं मानं वृष्टिद्वारेण सर्वस्य
तं मह्यं कथयत। सुखमहमपि तत्कर्मा निर्मातारं मेघं प्रास्यथ...अथवा मानो
तद्रूपः स एव च भवामि। इत्यागमनगर्व उच्यते। शोचिरित्यपि प्रथमान्तम् ।
विलम्बनादुपालम्भोऽयम् Sk. क्षेप्तृवचनं क्षिप्यमाणवचनम्। यथाऽ
८. अनुगृह्णीथेति शेषः Sy. ग्नेरादित्यस्य वा शोचिर्दीप्तिक्रात्तमांसि
६. V. Madhava ignores ह प्रास्यत्येवं यूयं शत्रूणां मानं गवं | १०. स्थिराः P. M. दूरात् प्रास्यथ क्षिपथ नाशं गमय- | ११. अविचलानि नित्यसन्निहितानि Sk. थेत्यर्थः Sk.
१२. अपनोदनाय Sy. ४. यजमानस्य Sk.
स्वस्थानादपकालनाय Sk. ५. कर्मन्ना P.
१३. Omitted by M. कस्य यजमानस्य ऋतुना संगच्छध्व इति | १४. विळु दृढमभेद्यमेकचित्तमत्रोच्यते। एक
शेषः Sy. कर्मणा हेतुना Sk. चित्तं चास्त्वित्यर्थः। किं तत् ? साम६. कस्य वा वर्पसा रूपेण Sk.
र्थ्यात्सेनालक्षणं बलम् Sk.
For Private and Personal Use Only