________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.१७.५. ]
१९५
[ I.38.15.
मित्रम् । इव च । दर्शनीयं मारुतं गणम् ।
मिमीहि श्लोकमास्य पुर्जन्यइव ततनः । गाय गायत्रमुक्थ्यम् ॥१४॥
मिमीहि श्लोकम् । निर्मिमोहि पूर्वम् । श्लोकम् । आस्येऽथ तम् । पर्जन्य इव वृष्टिम् । विस्तारय । गायत्रं च साम। उक्थार्हम् । स्तोतः ! वन्दख मारुतं गणं त्वषं पनस्युमुर्णिम् । असे वृद्धा असन्निह ॥१५॥
बन्दस्व मारुतम् । स्तुहि। मारुतम्। गणम् । दीप्तम्। स्तुतिकामम् । शस्त्रवन्तम् । अस्मासु। भवन्तु । प्रवृद्धाः । इह मरुतः।
१. नशब्द उपमार्थीयस्त्रिभिरप्यतैः सम्बन्ध- | १२. गण M. यितव्यः। ब्रह्मणस्पतिमिव चाग्निमिव | १३. दीप्त P. च मित्रमिव च। कीदृशं मित्रं दर्श- | १४. स्तुतियोग्यम् Sy. अथवा . . . स्तुत्यतं दर्शनीयम् । अथवा दर्शतमिति मरुतां | मित्यर्थः Sk. गणाभिधानं न मित्रस्य। गणाभिप्राय | १५. अर्चनोपेतम् Sy. चैकवचनम्। अच्छा वदा दर्शनीयं अकिणं स्तोतृप्रयुक्तैर्गुणैर्मन्त्रवन्तमन्नवन्तं मरुतां गणमिति Sk.
वा Sk. २. निमि० M.
१६. अस्माकं सु P. मिमीहीत्यात्मन एवायमन्तरात्मनः अस्माकमिहास्मिन्कर्मणि Sy. प्रेषः। निमिमीष्व कुरु हे अन्तरात्मन् यस्माद् अस्मे अस्माकं स्वभूते वृद्धा
श्लोकम् . . . स्तुतिलक्षणं शब्दम् Sk. वीर्येण परिवृद्धा मरुतोऽसन्नित्यं ३. पूर्व पूर्व M.
भवन्तीह कर्मणि । यस्मादस्मदीये कर्मणि ४. निमिमीहि पूर्वम् । श्लोकम omitted नित्यं मरुतः सन्निहिता भवन्ति by P.
तस्माद् वन्दस्व मारुतं गणमिति सम५. तृतीयार्थे सप्तम्येषा। आस्येनात्मीयेन स्तार्थः। अथवा वन्दस्व मारुतं गणवदनेन Sk.
मित्यर्धर्च एव समाप्तं वाक्यम् । तृतीयस्तु ६. यथा पर्जन्यः शब्दं विस्तारयति तद्व- पाद आशीभिन्नमेव वाक्यम्। मरुतां द्विस्तारय Sk.
प्रसादेनास्माकं परिवृद्धा असन् भवन्तु। ७. वृष्टं P.
काः? सामर्थ्यात् सम्पदः Sk. ८. गाय ... स्तुहि Sk.
१७. Ms. D. puts the figure ॥३८॥ ६. स्तुत्यम् Sk.
here to indicate the end १०. उकथा M.
of the thirtyeighth hymn. प्रशस्यम् Sk.
No such number is given ११. नमस्कुरु स्तुहि वा Sy.
in P. and M.
For Private and Personal Use Only