________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.38.13. ]
१९४
अरेजताकम्पत सीदन्त्यस्मिन्निति सद्म गृहम् । प्रकर्षेण । मानुषाश्चारेजन्त ।
मरु॑तो वीळुपा॒णिभिश्चि॒ित्रा रोध॑स्वती॒रनु॑ । या॒तेमखिद्रयामभिः ॥ ११ ॥
•
मरुतो वीळुपाणिभिः । मरुतः । दृढैः पाणिभिः सह । चित्राः । नदीः । लक्षीकृत्य ताः पूरयितुम् । यात । अच्छिद्रैर्गमनैः ।
ह १० ११
स्थि॒िरा वः॑ सन्तु॒ नि॒मयो॒ रथो॒ अश्वा॑स एषाम् । सुसंस्कृ॒ता अ॒भीश॑वः ॥ १२ ॥ स्थिरा वः सन्तु । आगच्छतां भवतां रथनेमयः । स्थिराः । सन्तु । अथ परोक्षः - रथाः ।
१३
१३
१४ १५
अश्वाश्च। एषां स्थिराः सन्तु। सुसंस्कृताश्च । अश्वप्रग्रहा भवन्तु ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रच्छ वदा तन गिरा ज॒राय॒ ब्रह्म॑ण॒स्पति॑म् । अ॒ग्निं मित्रं न दर्शतम् ॥ १३ ॥
२. सत्म D.
१. भयेन कम्पन्ते Sk. सत्प्र M. ३. मनुषTo P. मनुष्यग्रहणं चात्र जङ्गममात्रोपलक्षणार्थम् । शब्दादपि मरुतां सर्वं स्थावरं जङ्गमं च प्रकर्षेण बिभेति भयेन कम्पत इत्यर्थः Sk. ४. ०न्तः M. ५. V. Madhava ignores आ ६. पाणिशब्दोऽप्यत्राश्वानामग्रपादे खुरेषु वा वर्तते । दृढानपादैर्दृढखुरैर्वा Sk. ७. चित्र P. कूलयुक्ताः Sy. रोधस्वत्य • विचित्रा नदीः प्रति
इनि नदीनाम । ... यात गच्छत Sk.
१६
१६ १७ १८
१६
अच्छा वद । अभिवदत । तया । गिरा । स्तोतुम् । ब्रह्मणः । पतिम् । अग्निम् ।
८. अनुशब्दोऽपि लक्षणे कर्मप्रवचनीयः
प्रतिशब्देन समानार्थः Sk.
६. अच्छिदै ० P. D. M.
[ १.३.१७.३.
अच्छिन्नगमनैः Sy. अखिन्नगामिभिरश्वैः । सर्वदाऽभ्रान्तैरश्वैरित्यर्थः । यज्ञेष्वागच्छन्तः क्रीडार्थम् Sk. १०. नै M. ११. V. Mādhava ignores ईम् १२. रथानां सम्बन्धिनः Sk.
१६.
१३. संस्कृता संस्कृताश्च D. १४. अङ्गलयः Sy.
१५. भवतामागच्छतां सर्वाण्यागमनसाधनानि सुदृढानि भवन्त्वित्यर्थः Sk.
१६. आभिमुख्येन ... ब्रूहि Sy.
अच्छाशब्द आप्तुमित्यस्यार्थे Sk. १७. वदेत्यन्तरात्मनः प्रेषः । हे अन्तरात्मन् आप्तुं वद । प्रकरणान्मरुतः Sk. १८. देवतास्वरूपं प्रकाशयन्त्या । ... .. मित्रमपि Sy. तना धननामैतत् । हविर्लक्षणेन धनेन Sk.
D तृतीयायाश्च स्थाने चतुर्थी । वाचा स्तुतिलक्षणया युष्मानहं हविषा स्तुत्या चाऽऽप्तवानित्येतन्मरुतो वदेत्यर्थः । अथवा अच्छा
For Private and Personal Use Only
वदेत्यच्छाऽभेः स्थाने । अभिवद । स्तुहीत्यर्थः । तना हेतावियं तृतीया । धनेन हेतुना । धनलाभार्थमित्यर्थः । केन स्तवान उच्यते । गिरा जराय वाचा स्तुतिलक्षणया Sk.