SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.३.१६.५. ] १६३ [ I.38.10. सत्यं त्वेषा अर्मवन्तो धन्वचिदा रुद्रियासः । मिहं कृण्वन्त्यवाताम् ॥७॥ ___ सत्यं त्वेषाः। सत्यम् । दीप्ताः। बलवन्तः । निरुदके । अपि देशे। रुद्रपुत्राः । वृष्टिम्। कुर्वन्ति । निरन्तराम्। श्रेव विद्युन्मिमाति वत्सं न माता सिंषक्ति । यदेषां वृष्टिरसर्जि ॥८॥ वाश्रेव। प्रसूता धेनुरिव । विद्युत् । गजितशब्दं करोति । वत्सम् । इव। माता। संचते लोकम् । यत् । एभिर्मरुद्भिः। वृष्टिः । सृज्यते । दिवा चित्तमः कृण्वन्ति पर्व्यन्यैनोदाहेन । यत्पृथिवीं व्युन्दन्ति ॥६॥ दिवा चित्। अहनि । अपि। अन्धकारम् । कुर्वन्ति । पर्जन्येन। उदकवाहेन। यदा। पृथिवीम्। क्लेदयन्ति । अर्ध वनान्मरुतां विश्वमा सद्म पार्थिवम् । अरैजन्तु प्र मानुषाः ॥१०॥ अध स्वनात् । अनन्तरम्। मरुताम् । स्वनात्। पार्थिवम्। विश्वम् । सदम। १. ० षा P. D. M. | १२. ते ते P. मरुतः सेवते। सिषक्तिः २. अमशब्द आत्मपर्यायः। आत्मवन्तः।। । सेवनार्थः Sy. यथा च माता वत्सं यत्नवन्त इत्यर्थः। अथवा गत्यादिषु तद्वत् सिषक्ति सेवते उपगच्छतीत्यर्थः । गमनवन्तः। अथवा अम रो कम् ? सामर्थ्यान्मेषं वा मरुतो वा Sk. रोगवन्तः Sk. १३. ऐभि० M. एभिर्लक्षीकृत्यताम्मरुद्भिःP. ३. अन्तरिक्षेऽप्यधि। निरालम्बनस्यान्त- एषां मरुतां सम्बन्धिनी Sy. रिक्षस्याप्युपरीत्यर्थः Sk. | १४. सृष्टिः M. ४. रुद्रेण पालितत्वात्तदीया मरुतः Sy. १५. अप्न्यस्यन्ध० M. १६. मरुतः Sk. ५. वातवर्जितां वातेनानुपहार्याम्। निरा- | १७. उदवाहेन P. D. लम्बनेऽप्यन्तरिक्षे स्थिता निर्वातं वर्ष- १८. उदकधारिणा... मेघेन सूर्यमाच्छाद्य Sy. न्तीत्यर्थः। अथवा धन्वेति मरुदेश उच्यते। उदकवता मेघेनादित्यं छादयन्तो दिवापि तस्याप्युपरि वृष्टि कुर्वन्ति । अत्यन्त- | तमः कुर्वन्तीत्यर्थः Sk. निरुदकानपि देशान् वृष्टया उदकवतः १६. ०वी P. २०. यदा वर्षन्तीत्यर्थः Sk. कुर्वन्तीत्यर्थःSk. ६. V. Madhava | २१. अधः M. २२. अनन्तं M. ignores अवाताम् ७. वश्रेव M. अधशब्दः पदपूरणोऽपिचेत्यस्य वार्थे Sk. ८. शब्दयुक्ता प्रस्नुतस्तनवती Sy. वाशन- २३. मरुत्ततां P. २४. स्वनान् M. शीलाऽभिनवप्रसूता Sk. ६. रिति P. २५. पृथिव्यां भवम् Sk. २६. सर्वम् Sk. १०. मेघान् स्फोटयति Sk. ११. वमिव M. ! २७. सत्म D. M. सदनं स्थानम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy