________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
[ १.३.१६.१.
I.38.6. ] भवति। अमृत इति।
मा वौ मृगो न यवसे जरिता भूदजौष्यः । पृथा यमस्य गादुपै ॥५॥ ____ मा वो मृगः। मा। भूत् । युष्माकम् । मृगः। इव । यवसे । स्तोता। असेव्यो मा वो गमद् यमस्य पथा न । उपगच्छतु मृतः । वैवस्वतस्य । पथेति। मो षु णः परापरा निऋतिदुर्हणा वधीत् । पदीष्ट तृष्णया सह ॥६॥
मो षु णः । मा। एव । अस्मान् । अघोऽधः । दुःखेन हन्तव्यम्। दारिद्रयम् । वधीत् सा निर्ऋतिर्मदीयया। तृष्णया। सह। पततु धनसद्भावे हि तृष्णा विनश्यति ।
१५
१. अम्यत M.
मरणोत्तरकालमपि पथा यमस्य । यम देवः स्यात्। ततः सर्वकामान् युष्माकं आदित्यस्तस्य यः पन्था देवयानस्तेन ... समर्धयेदिति वाक्यशेषः। ... अथवा उपगच्छतु । देवयानेन पथा स्वर्गलोकमुपयदिति वचनात्तत इत्येतत्तृतीय एव गच्छत्वित्यर्थः। अथवा व इत्येतदजोष्य पादेऽध्याहर्तव्यः। यदि यूयं मर्तासो इत्येतेन सम्बध्यते। पथा यमस्येत्यपि मनुष्याः स्यातन ततो युष्माकं प्रसादेन यमशब्दो यज्ञवचनः। गादित्यपि स्तोता वोऽमृतो मरणजितः स्यादिति । मध्यमपुरुषबहुवचनस्य स्थाने प्रथमएतदुक्तं भवति। यूयं चेन्मनुष्या अभ- पुरुषकवचनम्। मा कदाचिदपि स्तोता विष्यत, अवश्यमीदृशीभिः स्तुतिभिः युष्माकमप्रियोऽभूत्। किं तर्हि ? सर्वदेव प्रासत्स्यत, फलेन (च) स्तोतारं समयो- यज्ञस्य यो नियतः पन्थास्तेनोपगच्छत जयिष्यत। देवास्तु भवन्तः। अतो न स्तोतारमित्यर्थः Sk. ६. म्यतः M. जानीमः किं यूयं न प्रसत्स्यथ। फलेन ७. > M. ८. मो इति निपातसमाहारो
वा स्तोतारं न संयोजयिष्यथेति Sk. निपातान्तरं वा मेत्यस्यार्थे वर्तते Sk. २. यथा तृणे भक्षणीये मृगः कदाचिदप्य- ६. अद्धो० P. मा नोऽस्मान् परापराऽत्यन्त
सेव्यो न भवति किन्तु सर्वदा तृणं भक्षयति परा युष्मत्प्रसादादेव दूरवर्तिनीत्यर्थःSk. तद्वत् Sy. ३. यवसशब्दः सस्यवचनः। १०. परापरा उत्कृष्टादप्युत्कृष्टा, अतिबलेसामर्थ्याच्चात्रान्तर्गौतमत्वर्थः। यथा त्यर्थः Sy. ११. केनापि हन्तुं दुश्शक्या सस्यवतो देशात् सर्वस्य विनाशकरत्वा- Sy. दुःखं हन्तीति दुर्हणा Sk.
न्मृगः सर्वस्य प्रिय एवं वो जरिता Sk. | १२. ० व्यान् P. १३. रक्षोजातिदेवता Sy. ४. युष्माकं स्तोता माभूदजोष्योऽप्रियः। निर्ऋतिर्मृत्युदेवताSk. १४. अवधीत्M. कस्य सामर्थ्यात् ? सर्वस्य। सर्वस्यैव | १५. तृष्णा नाम निर्ऋतेर्दुहिता । तया सह Sk. प्रियोऽस्त्वित्यर्थः। एतत्तावज्जीवतः | १६. अस्मत्तोऽवगच्छत। अथवा परापरेत्येतत स्तोतुराशास्यते Sk. ५. वमद् M. पदीष्टेत्येतेन सम्बध्यते । परापरा यमलोकसम्बन्धिमार्गेण मा...गच्छतु।। गच्छतु। दूरं गच्छत्वित्यर्थः Sk. तस्य मरणं मा भूदित्यर्थः Sy. । १७. V. Madhava ignores सु
For Private and Personal Use Only