________________
Achary
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
१.३.१५.४. ]
१६१
[ I.38.4. दधिध्वे। यज्ञार्थं छिन्नहिषो मरुतः! के नूनं को अर्थ गन्तो दिवो न पृथिव्याः । क वो गावो न रंण्यन्ति ॥२॥
क्व नूनम् । क्व । सम्प्रति यूयं स्थ। क्व । वः । गमनं भवति । गच्छते। द्युलोकात् । इहागताश्च न गच्छत। पृथिव्याः । क्व । युष्मान् । पशून् । इव। रमयन्ति । के वः सुम्ना नव्यासि मर॑तः क सुवि॒ता । को ३ विश्वानि सौभगा ॥३॥
क्व वः सुम्ना। क्व। वः। सुखानि । नवतराणि। मरुतः! क्व वा। शोभनगमनानि कल्याणानि। अत्र यास्क :- "सुविते सु इते सूते सुगते। प्रजायामिति वा” इति । क्व वा। वः । सर्वाण्येव । सौभगानि।
यद्यूयं पृश्निमातरो मासः स्यातन । स्तोता वो अमृतः स्यात् ॥४॥
यद्यूयम्। यद्यपि। यूयम्। पृश्निमातरः । मर्ताः। भवथ तथापि। युष्माकम् । स्तोता।
१. रधिध्वे M.
प्राप्याणि मणिमुक्तादीनि भवदीयानि २. सर्वैर्मनुष्यवृक्तमास्तीर्ण बहिर्येषांते वृक्त- Sy. सुगतानि स्थानानि । यत्र च पुनः
बर्हिषः। सर्वमनुष्यः कृतयागा इत्यर्थः पुनर्गम्यते तत्सुगतं भवति। अतोऽनेन Sk. ३. V. Madhava गमनौचित्यं प्रतिपादयते। क्वान्यत्र ignores नूनम् ४. कदा Sy. भवतामुचितं गमनमित्यर्थः Sk. युष्माकं गमनं क्व कदा वा। यूयं गन्तारः | १२. N.4.17. १३. विश्वमिति बहु
स्थेत्यर्थः Sk. ५. गच्छति M. नाम Sk. १४. सौभागनि P. ६. द्वितीयार्थे षष्ठयेषा।...दयुलोकान्न पृथि- सौभाग्यरूपाणि गजाश्वादीनि Sy. वीम् । एतदुक्तं भवति । स्वस्मिन् स्थाने भग इति धननाम। शोभनानि धनानि नूनमसन्निहिता एव स्थ। येनाहूयमाना सुभगानि। सुभगान्येव सौभगानि । अपि नागच्छथेति Sk.
...क्व वाऽन्यत्र बहूनि शोभनानि ७. यूयमिष्टान् M.
हविर्लक्षणानि धनानि। क्वान्यत्र ८. अश्वा अत्र गाव उच्यन्ते। क्व वो युष्माकं | परिचर्यातिरेके सुखं वौचित्यं वा हवि
स्वभूता गन्तारोश्वा न...रमन्ते। एत- रतिरेको वा येनास्मत्समीपं नागच्छथेति दुक्तं भवति सर्वत्रैव रमन्ते। अतोऽ- समस्तार्थः Sk. १५. यदि Sk.
स्मत्समीपं कि नागच्छथेति Sk. | १६. पृश्निवर्णा गौः पृश्निः। सा माता येषां ९. शब्दयन्ति Sy. १०. सुखा P.. ते पृश्निमातरः ... अथवा पृश्नि!रिप्रजापशुरूपाणि धनानि Sy.
त्युभे अपि दथुनामनी। द्यौर्माता येषां ते परिचर्यासुखानि Sk. ११. शोभनानि । पृश्निमातरः Sk. १७. मत्ताः M.
For Private and Personal Use Only