SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० I.38.I. ] [ १.३.१५.१० प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुः। तत्रो षु मादयाध्यै ॥१४॥ ___प्र यात। उद्युक्ता भवत । क्षिप्रम् । शीघ्ररश्वैः । सन्ति । कण्वेषु । वः । परिचर्याः। तत्र। सुष्छु। मदत ।' अस्ति हिष्मा मदीय वः स्मसि ष्मा वयमेषाम् । विश्वं चिदायुर्जीवसै ॥१५॥ अस्ति हिष्म । अस्ति । हि। मदाय । वोऽस्मासु स्तोत्रं तथा । एषां भवतां स्तोतारः। वयम् । परिपूर्णम् । आयुः। जीवितुम् । भवामः । I.38. कद्धे नूनं कधप्रियः पिता पुत्रं न हस्तयोः । दधिध्वे वृक्तबर्हिषः ॥१॥ की नूनम्। सुखम्। पुरा। स्तोत्रप्रीताः! पिता। पुत्रम्। इव। हस्तयोरस्मान् । १४ १५ । भवामः । १९ १. उपयातास्मान् Sk. २. D D. तदपि बह्वस्तीत्यर्थः Sk. यस्मादागतान् युष्मान् वयं परिचरि- १४. विदघामहे खलु Sy. ष्याम इत्यर्थः Sk. १५. V. Madhava ignores स्म। स्म। ३. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दो- चित्। Ms. D. puts the figure ऽत्राध्याहार्यः। योऽस्मदीयो यज्ञो वेदिर्वा ॥३७॥ here to indicate the तत्र सुष्ठु मादयध्व। ... तर्पयतात्मा- end of the thirtyseventh नम् Sk. ४. सुष P. hymn. No such number is ५. मेदत P. मदतः M. तृप्ता भवत Sy. giren in P. and M. ६. V. Madhava ignores उ | १६. कदा खलु Sy. कच्छब्दः कदेत्यस्य ७. अस्माभिः प्रयुज्यमानं हविर्वो विश्यते पर्यायः। ह नूनमिति पदपूरणौ Sk. Sy. हिशब्दो यस्मादर्थे ... विदयामहे | १७. युरा M. अवश्यम् Sy. वयमपि Sk. १८. कमुदकं तद् दधाति धारयतीति को ८. मादा M. सोमः।... यस्माद्युष्मन्मद मेघः। स प्रियो येषां ते कधप्रियाः। ___ करणसमर्थः सोमोऽस्तीत्यर्थः Sk. व्यत्ययेनैकवचनं द्रष्टव्यम् । अथवा कध ६. वो is missing in M. आदित्य उदकस्य धारयितृत्वात्। १०. स्तोतासे M. भृत्यभूता वयम् Sy. प्रजापतिना वा प्रकाशादयर्थ निहित यस्माद् वयमपि युष्माकं परिचारकाः त्वात्। प्रोञ् तर्पणे। प्रियस्तर्पयिता सोमस्यार्पयितारः स्तुतिभाजश्च विदया- येषां ते कधप्रियाः। मरुतो हि वर्षासु मह इत्यर्थः Sk. ११. विश्वमिति | रश्म्याहृतरुदकरादित्येन तय॑न्ते। बहुनाम Sk. १२. आयुरित्येतच्चा- तेषां सम्बोधनं हे कधप्रियाः Sk. त्रान्ननाम । अन्नमपि बह्वस्तीत्यर्थः Sk. | १६. यथा पिता बालकं पुत्रं लालयन् हस्तयो१३. अस्मज्जीवनार्थम् । यत्सोमेनात्मानं र्धारयत्येवं ... धारयन्ते धारयिष्यथ । तर्पयित्वा जीवनायास्मभ्यमन्नं दास्यते । ...कदाऽस्मान् लालयिष्यथेत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy