SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.३.१४.३. ] १८६ [ I.37.13. त्यं चिद्घा दीर्घ पृथं मिहो नपातममृध्रम् । प्र च्यावयन्ति यामभिः ॥११॥ त्यं चिद्ध । त्यम् । चित् । खलु । दीर्घम् । विस्तीर्णम् । मेघस्य । पुत्रम् । अमृदुम् । गमनैः। प्रच्यावयन्ति मरुत इति शिलोच्चयाभिप्रायमिति । मरुतो यद्ध वो बलं जनौ अचुच्यवीतन । गिरीरचुच्यवीतन ॥१२॥ मरुतः। मरुतः । यत्। वः। बलं तत् । जनान् । च्यावयति तत् । शिलोच्चयानपि । १ . च्यावयति। १५ यद्ध यान्ति मरुतः सं हे ब्रुवतेऽध्वन्ना । शृणोति कश्चिदेषाम् ॥१३॥ यद्ध यान्ति। यदा। खलु। यान्ति । मरुतस्तदानीम् । मार्गेऽमी। सह। शब्दं कुर्वन्ति तं शब्दम् । एषाम् । कः । चिदपि। शृणोति सर्वो जन आगोपालं शृणोति। १. घः D. २. तच्छब्दश्रुतेश्च सव्येन नरान् । ते देवा वीर्यवन्तोऽभवन् योग्यार्थसम्बन्धो यच्छन्दोऽध्याहर्तव्यः । मृध्रा असुराः" इति। अत्र च योऽयं वैदयुतो नामाग्निस्तदपि Sk. वीर्यवत्प्रतियोगित्वेनोपादानान्मृध्रशब्दो ३. चिदित्यप्यर्थेSk. ४. घेति पदपूरणःSk. निर्वीर्यवचन इति गम्यते। अमृध्र ५. दीप्ति M. ६. मेघं स्तीर्णस्य P. वीर्यवन्तम् Sk. ६. विदयुतमपि स्तीणं मे० M. सेचनीयस्य जलस्य न | स्वगमनरेव कुर्वन्तीत्यर्थः Sk. पातयितारं, वृष्टिमकुर्वन्तमित्यर्थः Sy. | १०. वा M. ११. व्यन्ति P.D. ७. म् M. मेघाद्धि वैदयुतोऽग्निर्जायते। स्वस्वव्यापारेषु प्रेरयत Sy. अथवा नपादिति पौत्रस्यैव नाम न | | स्वराष्ट्रभ्यश्च्यावितवन्तः Sk. पुत्रस्य। तत्रादित्यो मिडुच्यते। | १२. व्यानिति P. मेघान् Sy. सोऽपि हि रश्म्याहृताभिरद्भिर्मध्यमं | मेघान् पर्वतान् वा Sk. सिञ्चति। ताभ्यश्चाद्भयो मेघो १३. ०यन्ति D. Omitted by P. जायते। मेघाद् वैद्युत इत्येवमादित्य- १४. V. Madhava ignores ह पौत्रत्वमस्य Sk. १५. मार्गमी M. १६. यान्तश्च सम्ब्रुवते ८. अमृतं P. अम्यदं M. परस्परेण सम्भाषन्ते Sk. केनाहिस्यम् Sy. १७. तदा शृणोति कश्चिदेषां मरुतां सम्भाषणं अहिंस्यहिंसितारं वा साधूनाम् । अथवा __न सर्वः। यस्यैवैते मरुतः प्रसादवन्तः मृध्रशब्दो मृदुपर्यायः।... अमृध्रममृदुं | स एवैतान् गच्छतोऽध्वनि भाषमाणान् तीक्ष्णम्। अथवा मृध्रशब्दो निर्वीर्यव- शणोति नापरः Sk. चनः। एवं हि छागलेयिनां श्रुतौ प्रयोगः।। १८. आ लो (गो) पालं M. "दक्षिणेन हस्तेन देवान् असृजत् । | १९. V. Madhava ignores ह। आ For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy