________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.37.10. ]
१८८
[ १.३.१३.५. स्थिरं हि जानमेषां वयो मातुर्निरेतवे । यत्सीम द्विता शवः ॥६॥
स्थिरं हि। स्थिरम् । हि। जन्म। मरुताम् । वयश्च । मातुः । निर्गमनाय न पुनर्जननाय मातरं प्रविशन्ति । यच्चैषाम् । सर्वं जगत् । अनुप्रविशति तत् । बलम् । द्विधा भवति दिवि च पृथिव्यां
चेति।
उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत । वाश्रा अभिज्ञ यातवे ॥१०॥
उदु त्ये। उदत्नत-उत्तता अकुर्वन् विस्तीर्णौषधीरकुर्वन्। अमी। प्रेरयितारः । शब्दायन्तः। दिशः। गमनेषु यदि गच्छन्त्योषधिभिविस्तारयन्ति दिश इति तथा। धेनूश्च । अभिगतजानुकम्। यातुमकुर्वन्नोषधिसद्भावादुत्क्षिप्तपादाश्चरन्ति धेनव इति।'
१. हिशब्दः पदपूरणः Sk.
वायवो हि ताल्वोष्ठादिषु सञ्चरन्तो २. येषामज्मेषु येभ्यो वा भिया पृथिवी वाचमुत्पादयन्ति Sy.. रेजते तेषामेषां मरुताम् Sk.
सूनवः पुत्राः... पृश्नेर्वा रुद्रस्य वा Sk. ३. पयश्च P. सयश्च M. यौवनलक्षणम् ।। १२. शब्दोऽयन्तः M.
यथा मनुष्यजाताः शीघ्रमेव म्रियन्तेवृद्धी-| १३. दिशे D. अपः Sy.
भवन्ति च न तद्वदेते मरुत इत्यर्थः Sk. आपोऽत्र काष्ठा उच्यन्ते। गर्जितलक्षणा ४. मातुरुदरे पुनर्गर्भवासमननुभवितु- वाचः Sk. १४. गमेषु M.
मित्यर्थः । यो हि म्रियते वृद्धीभवति च तृतीयार्थे सप्तमी। अज्मरजनः तेनावश्यं मातुरुदरे पुनर्गर्भवासोऽ- स्वगमनः Sk. नुभवितव्यः Sk.
| १५. न्त्यौषधी० P. ०षधी० M. ५. जन्मनाय P. ६. प्रवशन्ति P. १६. उदकं विस्तार्य तत्पानार्थ वाया ७. यत् । षष्ठया अत्र लुक्। येषां सीमनु हम्भारवोपेता गा अभिजु जान्वाभिमुल्यं
... अन्विति लक्षणे कर्मप्रवचनीयः यथा भवति तया यातवे गन्तुं प्रतिशब्देन समानार्थः। सर्व प्रति द्विता प्रेरितवन्त इति शेषः Sy. द्विधा द्विविधमपि सांयौगिकं च हस्त्य- वाश्रा वाशनशीलाः शब्दकारिणीः । श्वादि शरीरं च। शवः बलम्। ये बह्वीरित्यर्थः Sk. द्विविधेनापि बलेन न कुतश्चिन्यूना | १७. ०गतधेनुकं M. इत्यर्थः Sk. ८. उदुत्तत P. अभिजु। क्रियाविशेषणमेतत् । अभिगतं अतनिषत विस्तारितवन्तः Sy.
जानु यस्मिन् उत्तानने तदभिजु । निपात्य ऊर्ध्व विस्तारयन्ति । मेघं प्रति गर्जयन्ति जानुम्। महता यत्नेनेत्यर्थः Sk.
तदीयाश्चापो विक्षिपन्तीत्यर्थः Sk. | १८. यातवे पृथिवीं गन्तुम् । पृथिव्यां पातना६. उक्तता M. १०. पूर्वप्रकृताः Sy. येत्यर्थः Sk.
य उक्तगुणाः... ते मरुतः Sk. १६. ०षधी० P. M. २०. प्ताः पादा० P. ११. तारं P. M. वाच उत्पादका मरुतः।। २१. V. Madhava ignores उ
For Private and Personal Use Only