SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६५ r Ist astaka, 6th ch. Introductory उदाहरणमेतेषां बाहुल्यान्न प्रश्श्यते । हिरण्यकर्णमित्यस्मान्मणिग्रीवं निहन्यते ॥४॥ लौकिकाः कथयन्यान्म्लेच्छैः शब्दैश्च साधुभिः । उच्चैः प्रयुञ्जते कांश्चित्पदार्थानन्यथापरान् ॥५॥ यथा घटक रज्जुश्च चार्थो नीचैः प्रयुज्यते । स्थाणुर्वा पुरुषो वेति वार्थश्चैव तथाविधः ॥६॥ अर्थस्वभावात्सर्वेषां शब्दानामुच्चनीचता। स्वभावं तं विजानन्ति लौकिका न त्वलौकिकाः ॥७॥ य उदात्ता निपातेषु नूनं ह्येवकिलादयः ।। उच्चैः प्रदर्शनीयोऽर्थस्तेषामिति विनिश्चयः ॥८॥ उदात्तेषूपसर्गेषु तदर्थः प्रस्फुटो भवेत् । समस्तेष्वनुदात्तानां नीचैरथ प्रदर्शयेत् ॥६॥ विस्पष्टमुक्तमेतच्च प्रागाख्यातार्थनिर्णये । हिरण्यकर्णमित्यत्र कारणं तत्र वक्ष्यते ।।१०॥ इति ११ १. प्रदश्यते D. P. M. therefore propose to read २. RV. I. 122. 14. शब्दरसाधुभिः for शब्दश्च साधुभिः ३. लोकिकाः D. ६. पदार्थान् D. P. ४. ०न्त्यान् D. त्या P. ७. चार्थो D. P. ५. म्लेच्छश्शब्द: D. म्लेच्छ शब्दः P.. ८. वार्थ. D. P. I should have liked to ६. अर्थ० D. P. suggest चासाधुभिः for च साधुभिः । १०. विजानाति P. M. but it will make the ifth, ११. निवश्चयः P. syllable long. The emend- १२. तदर्थः D. P. १३. रत्थं D. P. ation will therefore be 88. orato D.P. tentaraifafaroià M. objectionable from the | १५. ०कर्तमि० M. RV. I. I 22. 14". metrical point of view. I। १६. तक्ष्यते M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy