SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1.81.2. ] www.kobatirth.org १ इन्द्रो मदाय | गोतमः -- ३६६ 1.81. इन्द्रो॒ मदा॑य वावृ॒धे॒ शव॑से वृ॒त्र॒हा नृभि॑ः । तमिन्म॒हत्स्वा॒जिघृ॒तेमर्भे' हवामहे॒ स वाजेषु प्र न विषत् ॥ १ ॥ ह १० ૧ ૧ अपिच। अल्पे सङ्ग्रामे। हवामहे। सः। अस्मान् । युद्धेषु। प्ररक्षतु । 3 8 ५ Ε 9 इन्द्रः। सोमाय । ववृधे । बलाय च । शत्रुहा । मरुद्भिः । तम् । एव। महत्सु। सङ्ग्रामेषु । १. मादायः M. २. तमिन्महत्स्विति तच्छब्दश्रुतेर्यच्छन्दोsध्याहर्तव्यः । य इन्द्रः Sk. भूरि परादिः । अहि वीर सेन्योऽसि असि॑ द॒भ्रस्य॑ चिद्वृधो यज॑मानाय शिक्षस सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥२॥ १३ १३ १६ १७ १८ १६ असि हि । असि । हि । वीर! सेनाहैः । असि च । भूरेर्धनस्य । परादाता । असि । क्षुद्रस्य । २१ २३ २३ २४ वर्धयिता । यजमानाय । वसु । प्रयच्छसि । सुन्वते । भूरि । च । ते । धनमिति । ३. हर्षार्थम् Sy. ४. स्तोत्रशस्त्ररूपाभिः स्तुतिभिः प्रवधितो बभूव । स्तुत्या हि देवता प्राप्तबला सती प्रवर्धते Sy. स्तोमेन स्तुतिभिश्च वर्धते Sk. ५. वृत्रस्यावरकस्य वृष्टिनिरोधकस्य मेघस्यासुरस्य वा हन्ता । यद्वाऽवरकाणां शत्रूणां हन्ता Sy. ६. यज्ञस्य नेतृभिर्ऋत्विग्भिः Sy. यष्टृभिर्मनुष्यैः Sk. Acharya Shri Kailassagarsuri Gyanmandir ७. ताम् P. ८. महाहवे P. अस्माकं रक्षणायाह्वयामहे Sy. ६. अस्माभिराहूतः Sy. आहूतश्च सन् Sk. १०. ०क्ष P. D. ११. V. Madhava ignores ईम् १२. M adds तव before असि १३. यस्मादेवं तस्मात् Sy. हिशब्दः पदपूरणः Sk. १४. शत्रुक्षेपणकुशलेन्द्र ! Sy. १५. सेनारुहः P. [ १.६.१.२. त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः Sy. स्वामिन्ययमितीदमर्थे यप्रत्ययो द्रष्टव्यः । मरुदादिसेनानां पतिः । अथवा सेन्यशब्दोsa सेव्यवचनः । .. सेव्यः सर्वस्यासि । न कस्यचित्सेवक इत्यर्थः Sk. .. १६. भूमे० M. भूरि प्रभूतं शत्रूणां धनं.. परादाता, शत्रूणां पराङ्मुखं यथा भवति तथाऽदाता Sy. बहुधनस्य Sk. १७. पराशब्दोऽत्र सु इत्येतस्य स्थाने । ... सुष्ठु शोभनं वा दातासि । अथवा... पराददातिर्विनाशार्थः । बहुनोऽपि शत्रुबलस्य विनाशयितासीत्यर्थः Sk. १८. ०त्ता P. १६. अल्पस्यापि तव स्तोतुः Sy. अल्पस्यापि स्वाश्रितस्य Sk. For Private and Personal Use Only २०. यागं कुर्वते Sy. २१. सुं D. २२. सोमाभिषवं कुर्वते Sy; Sk. २३. बहुलमक्षयं धनं विद्यते, तस्माद् ददासीति भाव: Sy. २४. प्रभूतधनश्चासीत्यर्थः Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy