________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७
१०
१.६.१.४. ]
[ I.81.4. यदुदीरत अजयो धृष्णवे धीयते धना । युवा मंदुच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौं दधः ॥३॥
यदुदीरते। यदा। उत्तिष्ठन्ति । सङ्गामास्तदानीम्। धृष्णवे योद्धे। धनानि । दीयन्ते तुभ्यं हवींषि.स त्वम् । योजय । सोमं प्रतिगन्तारौ । स्वाश्वौ योजयित्वा च । कंचन । जहि । कंचन। अर्थे । स्थापय तत्र । अस्मान् । इन्द्र ! धने । स्थापयेति ।
क्रत्वा महाँ अनुष्वधं भीम आ वावृधे शवः। श्रिय ऋष्व उपाकयोनि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥४॥
ऋत्वा महान्। कर्मणा'। महान्। सोमपानानन्तरम्। भीमः। वर्धयति । बलम् । भ्यर्थम्। दर्शनीयः। अन्तिकयोरुभयोः पार्श्वस्थयोः। हस्तयोः। आयसम्। आयुधम् ।
११
१. ०ति P. D.उद्गच्छन्ति, उत्पद्यन्ते Sy.१०. अस्मदीयान् राज्ञः Sy.
प्रेरयन्ति उच्चारयन्ति तव स्तुती- ११. प्रज्ञया वा।... सर्वाधिक: Sy. रित्यर्थः Sk. २. ०मस्त० . १२. स्वधेत्यन्ननाम। स्वधायाम्। आजिशब्दः सङ्गामवचनः। तात्स्थ्या- |
विभक्त्यर्थेऽव्ययीभावः। सोमलक्षणच्चा ताच्छन्द्यं द्रष्टव्यम्। मञ्चाःक्रोश
स्यानस्य पाने सतीत्यर्थः Sy. न्तीति यथा। सङ्गामस्था योद्धारः Sk.
१३. शत्रूणां भयङ्करःSy. १४. आभिमुख्येन ३. ०वो D. यो धष्णुर्धर्षयिता शत्रूणां
प्रावर्धयत् Sy. १५. आत्मीयम् Sy. जेता भवति तस्मै।...जयतो धनं भवतीत्यर्थः Sy. अभिभवित्रे च Sk.
सोमं पीत्वा बलवान् भवतीत्यर्थः Sk.
१६. अर्थ P. श्रियं M. ४. द्वितीयकवचनस्यायमाकारादेशः। धनम्। अथवैवमन्यथास्याधर्चस्यार्थयोजना।
१७. ऋष्वा धीर्येण शरीरेण वा महान Sk. यदोदीरते उदीर्यन्ते उच्चा रयन्त्वि- १८. उपाक इत्यन्तिकनाम। अत्र तू त्यर्थः । आजयः। अजेर्गत्यर्थस्येदं रूपम्। तात्स्थ्याद् द्यावापृथिव्योर्वर्तते। अन्तित्वां प्रति गन्त्र्यः स्तुतयः। धृष्णवे च
कस्थयोावापृथिव्योः। कस्य पुनः
द्यावापृथिव्यावन्तिकस्थे। तुभ्यं धीयते धना। धिनातःप्रीणनार्थस्य
इन्द्रस्य । रूपम्। धनाऽऽहुतिरिहाभिप्रेता।
तथाह्यसौ ते उभे अपि क्षणेनैकेन सञ्चप्रीणयित्री सोमाहुतिरित्यर्थः Sk.
रते। अथवा परस्परस्यान्तिकस्थे द्यावा५. यवेति वचनात्तदेत्यध्याहार्यम्। तदा
पृथिव्यौ। यावद्धि मक्षिकायाः पत्रं युक्ष्व स्वरथे नियुश्व Sk..
तावद् द्यावापृथिव्योरन्तरमित्युपनि
षद्विदः पौराणिकाश्चाचक्षते। तेनोप६. शत्रूणां मदस्य गर्वस्य च्यावयितारौ Sy.
पन्नमनयोः परस्परान्तिकस्थानत्वम् Sk. ७. कञ्चिद् राजानं तव परिचरणमकुर्वन्तम्।
। १६. इन्द्रो हि वृष्टयर्थ हस्ताभ्यां वनं ... त्वां परिचरन्तम् Sy.
गृह्णाति । वृष्टयुत्तरकालं हि द्यौवि८. कं चन । जहि omitted by P.
मला संपन्नसस्या च पृथिवी श्रीमत्यौ ९. अतो जयपराजययोस्त्वमेव कारयि
भवतः। अत एतदुच्यते श्रिय ऋष्व तासि Sy. यो हन्तव्यस्तं जहि यस्मै उपाकयोरिति Sk. धनं दातव्यं तस्मै धनं देहीत्यर्थः Sk. | २०. आया० D. अयोमयम् Sy.
For Private and Personal Use Only