________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.81.6. ]
३९८
[ १.६.२.१. निदधे । हरिवान्। हनूमान्।
आ पो पार्थिवं रजो बद्धधे रोचना दिवि । न त्वावा इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥५॥
आ पप्रौ । आपूरयामास । पार्थिवम् । लोकं कामैः । बबन्ध । दिवि । नक्षत्राणि । न । त्वत्सदृशः । इन्द्र ! न। कः। चिदपि । जातः । नापि । जनिष्यते । अतिवहसि स त्वम् । सर्वम् ।
यो अर्यो मर्तृभोजनं पराददाति दाशुपैं। इन्द्रो अस्मभ्यं शिक्षतु वि भेजा भूरि ते वसुं भक्षीय तव राधसः ॥६॥
यो अर्यो मतः । यः। उदारः। मनुष्याणां भोजनमन्नम्। प्रयच्छति। यजमानाय सः। इन्द्रः । अस्मभ्यम् । ददातु । विभजेन्द्र ! बहु हि। ते। धनमहम् । तव । धनम् भजेय।
१. स्थापयति Sk. २. °न D. मसु पाठाद्वचनवहनयोश्चासम्भवाद्
हरिनामकाश्वोपेतः Sy. ३. ०न D. अनेकार्थतायाश्च धात्वन्तराणामपि 'शिप्रे हनू नासिके वा' (N. 6. 17.) प्रसिद्धत्वाद् ववक्षतिर्महद्भावार्थः। अतीत्य तयुक्तः Sy. अथवा...शिप्राशब्दः सर्वास्त्वं महान् भवसीत्यर्थः Sk.
शिरस्त्राणवचनः। तद्वान् शिप्री Sk. | ११. स त्वम् is omitted by P. ४. आपूरयति Sk.
१२. आर्यों M. १३. मत्तः M. ५. पृथिव्याः सम्बन्धि वस्तुजातम् Sy. १४. स्वामी पालयिता Sy. ईश्वरः Sk. ६. अन्तरिक्षलोकञ्च Sy. केन ? सामर्थ्याद् | १५. सर्वैमनुष्यरुपभोज्यम् Sy..
वृष्टिद्वारेण Sk. ७. काम...ब. P. भोजनमिति धननाम। उपभोग्यशब्द
स्थापितवान् Sy. बध्नाति Sk.. पर्यायो वा। मनुष्योपभोग्यं धनं ८. रोचमानानि दीप्तानि नक्षत्राणि Sy. | मनुष्योपभोग्यं वान्नादि Sk..
नक्षत्रादीनां हि दिवि व्यवस्थितानां | १६. चरुपुरोडाशादीनि दत्तवते Sy. धर्मो मूलम्। स च वृष्टिमूलम् ।... १७. Omitted by M. अथवा बबधे रोचनेत्यादित्योऽत्र | १८. तादृशमन्नम् Sy. वयमपि दाश्वांस रोचनोऽभिप्रेतः। द्वितीयकवचनस्याय- एवेत्यर्थः Sk. १६. दातु M. माकारादेशः। महत्तमस्तन्वन्तं वृत्रं हत्वा | २०. अस्मभ्यं दातुं धनम् Sy. दर्शनार्थ दिवि सूर्यमारोपितवानित्यर्थः | स्तोतृभ्यो यष्टुभ्यश्च Sk.
Sk. E. Omitted by D. | २१. अतस्तव ... धनस्यैकदेशं ... प्राप्नुयाम् १०. अतिशयेन वोढुमिच्छसि । सर्वस्य जगतो Sy. तस्मिंश्च विभागेऽहमपि...भजेय।
निर्वाहको भवसीत्यर्थः Sy. ववक्षिणेत्यपि लभेयेत्यर्थः Sk. २२. तव स्वभूतस्य च यद्यपि वक्तेर्वा वहतेर्वा साभ्यासस्य राधसः। षष्ठीनिर्देशादेकदेशमिति शेषः। रूपं तथापि ववक्षिथ ववक्षस इति महन्ना- । विभजमानो मह्यमपि भागं देहीत्यर्थःSk.
For Private and Personal Use Only