SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ १.६.२.३. ] [ I.81.8. मदैमदे हि नौ दुदिथा गामृजुक्रतुः । सं गृभाय पुरू शतोभयास्त्या वसु शिशीहि राय आ भर ॥७॥ भदेमदे। सोमस्य मदे मदे। हिं। अस्मभ्यम् । दाता। गोयूानाम् । ऋजुकर्मा स त्वम् । पुरूणि। शतानि धनानि । सङ्ग्रहाण सगृह्य च । उभाभ्यां हस्ताभ्याम् । आभर । वसूनि । धनेन चास्मान्। तीक्ष्णीकुरु। मादयस्व सुते सा शव॑से शुर राधसे । विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव ॥८॥ मादयस्व । मादयस्वास्मान् । सुते सोमे । सहायभूतः । बलेन च । धनेन च । विद्य। हि। त्वाम् । बहुधनमतस्त्वयि । कामानभिलषितान् । उपसृजामः । अथ । अस्माकम् । अविता। भव। १२ २ १. सोमपानेन हर्षेहर्षे सति Sy. ग्यानि कुवित्यर्थः Sk. सोमेन मत्तो मत्तस्सन्नित्यर्थः Sk. १४. तेन सोमेन तृप्तो भव Sy. तृप्यस्व Sk. २. हिशब्दस्तु पदपूरणः Sk. १५. सर्वैर्ऋत्विग्भिरभिषुतेऽस्मिन् सोमे । ३. बह्वीर्गा इत्यर्थः Sk... अथवा सचेत्येतन्मादयस्वेत्येतेन सम्ब४. ०म P. ऋजुप्रज्ञो वेन्द्रः Sk. ध्यते। सह तृप्यस्व । केन ? सामर्थ्यात् ५. बहूनि Sk. स्वसखैमरुद्भिः Sk. ६. अपरिमितानीत्यर्थः Sy. १६. अस्माकम् Sy. १७. बलार्थम् Sy. ७. Omitted by P. आत्मनो बलं प्राप्तुमस्मभ्यं च धनं ८. ०णां P. अस्मभ्यं दातुम् Sy. दातुमित्यर्थः Sk. परोऽर्ध] भिन्नं वाक्यम्। अतो यच्छ- | १८. धनार्थम् Sy. ब्दतच्छब्दावध्याहृत्यैकवाक्यता योज्या।। आत्मनो बलं प्राप्तुमस्मभ्यं च धनं यस्त्वं ददिथा गवां ससङ्ग्रभाय सम्यग् दातुमित्यर्थः Sk. १६. विध्म M. गृहाण Sk. २०. हिशब्दो यस्मादर्थे। यस्मात् Sk. ६. प्रयच्छ Sy. देह्यस्मभ्यमित्यर्थः Sk. | २१. ०मन्त० M. १०. हस्तयोः स्थितानि Sy. षष्ठ्यर्थे । २२. ०ताननुप० D. त्वया खल्वेकीकुर्मः Sy. प्रथमैषा। वसूनां धनानाम् Sk. निक्षिपामः । यावत्किञ्चिद्याच्यं तत्सर्व ११. संस्कृत्य च रायो धनान्याभर Sk. त्वां याचामह इत्यर्थः Sk. १२. धनेन चास्मान् missing in M. | २३. यतश्चैतदेवमथैतस्मात्कारणात् Sk. १३. The passage beginning | २४. अपिता D. अविना M. with agfar and ending with अभिलषितफलप्रदानेन रक्षिता Sy. कुरु is omitted by P. २५. तेस्तैर्धस्तर्पयिता भव। तानि धनानि निशितबुद्धियुक्तान् कुवित्यर्थः Sy. देहीत्यर्थः Sk. श्यतिः संस्कारार्थः। संस्कुरु। दानयो- | २६. This stanza is omitted by P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy