SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.82.I. ] ४०० [ १.६.३.१. एते ते इन्द्र जन्तो विश्वं पुष्यन्ति वार्यम् । अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥ एते ते। अमी। तव स्वभूताः। मनुष्याः। विश्वम्। धनम्। पुष्यन्ति त्वम्। हिं। अयजमानानाम् । धनम् । ईश्वरः । अन्तः ख्यः अन्तःपूर्वः ख्यातिस्तिरोधानार्थः। तेषाम् । धनम् । ११ १२ अस्मभ्यम् । आभर । I.82. उपो षु शृणुही गिरो मघवन्मातथाइव । यदा नः सूनृतावतः कर प्रादुर्थयास इद्योजा न्विन्द्र ते हरी ॥१॥ उपो षु। उपव। शृणुहि। स्तुतीः । मघवन् ! । मा भूस्त्वम् । असत्य इव। यदा त्वम् । १. साकाङ्क्षत्वात् प्रसादेनेति वाक्यशेषः। ११. प्रयच्छति यावत् । अयजमानेषु विद्यमानं तव वा स्वभूताः Sk. धनं यागानुपयुक्तत्वाद् व्यर्थमेव भवेत् । २. यजमानलक्षणाः Sy. अतस्तस्य धनस्य सार्थकत्वाय तदीयं ३. सर्वैः सम्भजनीयं हविः Sy. धनमपहृत्य यजमानेभ्यः प्रयच्छति वारीत्युदकनाम। तत्र भवम्। याव- तात्पर्यार्थः Sy. त्किञ्चिदुदकभवं तत्सर्वं त्वत्प्रभवया | १२. This stanza is omitted by P. वृष्टया पुष्णन्तीत्यर्थः Sk. V. Madhava ignores इन्द्र। ४. वर्धयन्ति Sy. ५. हिशब्दो यस्मादर्थे । Ms. D. puts the figure 115811 Sk. ६. हविषामदातृणाम् Sy. here to indicate the end of ७. मध्ये विद्यमानम् Sy. the eightyfirst hymn. No किञ्चान्तःशब्दोऽत्र तात्स्थ्याद् अन्तस्थे such number is given in M. मनसि वर्तते।...ख्य इति चष्टेः पश्यति- १३. उपगत्य सम्यक् Sy. उपेत्युपसर्गश्रुतेर्योकर्मणः ख्यादेशः। यस्मादत्यन्तभक्तं ग्यक्रियापदाध्याहारः। उपगम्य Sk. मनोऽन्तःस्थं पश्यसि। भक्ततां | १४. अस्मदीयाः Sk. जानासीत्यर्थः Sk. ८. पश्यसि हि १५. धनवन् Sy. जानासीत्यर्थः। ... अयजमानानाम् Sy. | १६. पूर्व यथाविधस्त्वं तद्विपरीतो मा भूः। €. The passage beginning with अस्मासु पूर्व यथानुग्रहबुद्धियुक्तस्तथाते। अमी and ending with विध एव भवेत्यर्थः Sy. तनु विस्तारे। अन्तः is missing in M. आगमनविषयश्चात्र विस्तारोऽभिप्रेतो १०. यस्मादिति वचनात्तस्मादित्यध्याहार्यम् । नान्यः । मागमनविस्तारं कार्षीः। शीघ्र तस्मात्तेषामदाशुषां स्वभूतं नोऽस्माकम- मागच्छ मा विळम्बिष्ठा इत्यर्थः Sk. र्थाय वेदो धनमाभर। अभक्तानां धनमा- १७. असत्य इव is missing in M. हृत्य भक्तेभ्योऽस्मभ्यं देहीत्यर्थः Sk. इवशब्दस्तु... पदपूरणः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy