________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.३.२. ]
४०१
[ I.82.2. अस्मान् । स्तुतिमतः। करोषि । अनन्तरमेव एव त्वं स्तुतीः । प्रार्थयसे। एव तत् तव व्रतं नेदानीमतथा इव भूः। योजय । शीघ्रम् । अश्वाविहागमनाय ।
अक्षम्नमीमदन्त ह्या प्रिया अंधूपत । अस्तौषत स्वभानो विपा नविष्ठया मती योजा न्विन्द्र ते हरी ॥२॥
अक्षन्नमीमदन्त। भुक्तवन्तः। तृप्ताश्चासन भुक्तशिष्टाश्च। इषः। अवधूतवन्त अस्तोषत त्यां च । स्वदीप्तयः । मेधाविनः । नवतरया । स्तुत्या तव स्तोतार इति।'
१४
१. स्तुतिमदः P.
भवतो वेन्द्रस्य वा Sk. स्तुकिमतः M.
१४. किम् ? अतितृप्त्या वा स्वगात्रमस्मान् प्रियसत्यात्मिका वाक् सूनृता। तया वा। परिचर्यावैगुण्यभयेन सुष्ठ्वास्तुतिरूपया वाचा युक्तान् Sy. ध्माता यत्नेन वास्माभिः परिचरिता सूनतेत्यन्ननाम। अन्नवतः।...यदास्मभ्य- इत्यर्थः Sk. मन्नं दास्यसीत्यर्थः Sk.
१५. अस्तुवन् Sy. स्तुताश्चास्माभिः Sk. २. तदा Sk.
१६. स्वायत्तदीप्तयः।...अन्यत्पूर्ववद् योज्यम् ३. ०र्थया P
___Sy. अपराश्रयविभूतय इत्यर्थः Sk. अस्माभिः प्रयुक्ताः स्तुतीस्त्वमपि स्वी- १७. रतया D. रताया P. करोषीत्यर्थः Sy.
१८. कृतवृद्धिश्राद्धा यागयोग्या इति समइदानीं तु निर्धनानामस्माकं स्तुतीरेव
स्तार्थः। एतद् ज्ञात्वास्मद्यज्ञमागन्तुं केवलाः शृण्वित्यर्थः Sk.
योज। अथवैवमन्यथास्या ऋचो४. इच्छब्दस्तु पदपूरणः Sk.
ऽर्थयोजना। अक्षन्नमीमदन्त च प्रिया५. वं P.
स्तव। के? सामर्थ्यात्वदनुचरा मरु६. रथे Sy; Sk.
दादयः। मादयित्वा अवाधूषत भयेन ७. त्वदीयौ Sy.
कम्पितवन्तः शत्रून्। अस्तोषत स्तुता5. V. Mādhava ignores I
श्चास्माभिः स्वभानवो विप्राश्च । ९. त्वया दत्तान्यन्नानि . . . यजमानाः अथवायमात्मन एव परोक्षरूपेण प्रथम____Sy. वृद्धिश्राद्धान्नम् Sk.
पुरुषेण निर्देशः। स्तुवन्तश्च वयं भवन्त१०. भुक्त्वा च Sy.
मित्यर्थः। स्वभानवो भवत्प्रसादाद११. के ? सामर्थ्यात् पितरः Sk.
पराश्रयविभूतयः। विप्राश्च। सानु१२. भुक्त is omitted by P.
चरस्य भवतो वयं यागं स्तुतीश्च कृतवन्त १३. ०श्चैषः M.
इति समस्तार्थः। एतद् ज्ञात्वा स्वगृहं स्वकीयास्तनूः।...अतिशयितरसास्वादनेन । गन्तुं योज Sk. वक्तुमशक्नुवन्तः शरीराण्यकम्पयन् Sy. | १६. V. Madhava ignores हि । योज प्रियाः इष्टाः। कस्य ? सामादस्माकं | etc.
२६
For Private and Personal Use Only