SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.82.4. ] ४०२ [ १.६.३.४. सुसदृशं त्वा वयं मघवन्वन्दिपीमहि । प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा बिन्द्र ते हरी ॥३॥ सुसंदृशं त्वा। सुष्ठ स्तोतन् संपश्यन्तम् । त्या । वयम् । मघवन् । स्तुमः। प्रयाहि । क्षिप्रम् । पूर्णबन्धुरः । स्तुतः स्तोतृभिः । मनुष्यान् । प्रति रथः पूर्णबन्धुरो भवति स्थित इन्द्र इति । स घा तं वृषणं रथमधिं तिष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा विन्द्र ते हरी ॥४॥ स घातम् । सः । खलु । तं त्वदीयम् । रथम् । कामानां वर्षितारम् । पशूनां लम्भयितारम् । अधितिष्ठति । यः । पात्रम् । हारियोजनाख्यम् । सोमपूर्ण तव हरिवतः । प्रज्ञापयति।' १३ १४ १५ १० ३१ १. सुसंदशं त्वा is omitted by P. १२. V. Madhava ignores योज २. ०श्यन् P. ____etc. सुष्ठ्वनुग्रहदृष्टया सर्वस्य द्रष्टारम् Sy. | १३. इन्द्रः Sy. सुखं शोभनो वा यः संदृश्यते स सुसं- १४. घेति पदपूरणः। एवार्थे वा Sk. दृक् । तं सुसंदृशं त्वाम् Sk. १५. त्वं M. ३. ०व P. त्वा। मघवन् । वयम् M. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दो४. ०मह P. ऽध्याहर्तव्यः। यस्तवात्मन आरो___स्तुतिकर्तारो भूयास्मेत्याशास्यते Sy. हणस्तम् Sk. ५. अवश्यं प्रतिष्ठस्व Sy. १६. ०ना M. गवाम् Sy. ६. एतद् ज्ञात्वा नूनं निश्चयेन। पदपूरणो १७. लभ० M. सास्नादिमतीनां गवामुद___ वा नूनंशब्दः Sk. कानां वा लब्धारम् Sk. ७. स्तोतृभ्यो देयैर्धनैः पूरितेन रथेन युक्तः १८. ईदृशे रथेऽधितिष्ठतु, आरूढो भवतु Sy. सन् Sy. त्वत्प्रसादात्त्वनुचरभूतः सन् आरोरथस्य सारथिस्थानं बन्धुर उच्यते। हति Sk. तत्पूर्ण यस्य स पूर्णबन्धुरः। मातलिना १६. हरी योजनौ यस्य स हरियोजन इन्द्रः। स्वसारथिनाधिष्ठितरथ इत्यर्थः Sk.. तद्देवत्यं हारियोजनम् Sk. ८. अस्माभिर्वन्दिभिः Sy. २०. धानामिश्रितम् Sy. अस्माभिः Sk. २१. ज्ञानेन चात्र तत्पूर्वकं करणं लक्ष्यते ६. कामयमानानन्यान्यजमानान्।...योजे- ज्ञात्वा करोतीत्यर्थः। त्वमपि च तस्यैव त्यादि पूर्ववत् Sy. यागेषु गन्तुं योज Sk. कान्तान् देशान् प्रति। यत्रेष्टं तत्रे- २२. V. Madhava ignores इन्द्र। त्यर्थः Sk. योज etc. १०. ०थ P. तं रथमधितिष्ठेति पूर्वेणान्वयः। अधि ११. ०ति M ष्ठाय च त्वदीयावश्वौ क्षिप्रं योजय Sy For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy