SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.६.३.६. ] शतक्रतो । युक्तस्ते॑ अस्तु दक्षिण उत सव्यः तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्व॑न्द्र ते॒ हरी॑ ॥५॥ ४०३ युक्तस्ते। युक्तः। ते। अस्तु। दक्षिणपार्श्वस्थोऽश्वः । अपिच । सव्यपार्श्वस्थः। तेन ४ ५ ६ 8 C रथेनेहागतः पीतसोमः सन् । अभिमताम् । इन्द्राणीम् । सोमेन । तृप्यन् । उपगच्छ । यु॒नज्म ते॒ ब्रह्म॑णा क॒शना॒ हरी॑ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः । उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पू॒प॒वान्व॑जि॒न्त्समु॒ पत्न्या॑मदः ॥६॥ Acharya Shri Kailassagarsuri Gyanmandir युनज्मि ते। ‘उपो षु शृणुहि’ इत्यादिना मन्त्रेण । तव । अश्वौ । रथे योजयामि। ११ १२ १३ १४ १५ प्रशस्तकेशौ। ताभ्यां त्वम् उपप्रयाहि । त्वं हि स हस्तयोः । धारयति धनम् । त्वाम् । सुताः १६ १७ १८ १६ २० २१ सोमाः । तीव्राः । उदमन्दिषुः । स त्वं पूष्णा । पत्न्या सह । माद्येति । १. Omitted by M. २. ०स्थोऽश्वापि M. ३. सव्येन दक्षिणेन च हरिणा तद्युक्तेन वा रथेन Sk. ४. तृप्तः Sk. ५. सन्नमभि अभिo P. प्रीणयित्रीम् Sy. ६. सोमलक्षणस्यान्नस्य पानेन मत्तस्त्वम् Sy. सोमलक्षणेनानेन । मा चिद्विलम्बिष्ठाः Sk. ७. सा यत्र वर्तते तत्र गच्छेत्यर्थः । तदर्थं हे इन्द्र त्वदीयावश्वौ रथे क्षिप्रं योजय Sy. ८. V. Mādhava ignores शतक्रतो | योज etc. ६. स्तुतिलक्षणेन ।... . तृतीयानिर्देशात् स्तुवन्निति वाक्यशेषः Sk. RV. I. 82. I १०. शिखावन्तौ Sy. केशवन्तौ Sk. ११. तता० M . तेन रथेन Sy. १२. त्वद्गुहम् Sy. १३. ०सि M. स्वगृहम् Sk. धारयस्व Sy. १४. ०नः P. अश्वबन्धकान् रश्मीन् Sy. वज्रम् ।... यस्माद्वज्ज्रहस्तोऽसि । वज्रहस्तत्वाच्च न ते कश्चिद् गमनप्रतिबन्धे तुं शक्नोतीत्यर्थः Sk. [ I. 82.6. १५. यज्ञे Sy. १६. वेगवन्तः । इत्यर्थः Sy. १७. उत्कृष्टमदयुक्तमकार्षुः Sy. १६. क्षिप्रं मदकारिण For Private and Personal Use Only महान्तः Sk. स्त्री सम्भोगाभिलाषिणं कृतवन्त इत्यर्थः Sk. १८. पूर्णा M. स्वगृहं गत्वा पूषण्वान् । अत्र पूषशब्दः पुष्टौ वर्तते । सोमपानजनितया पुष्ट्या युक्तः सन् Sy. पूषन् शब्दोऽत्र पुष्टिवचनः । अस्मदीयैः सोमैरुत्पादितबलः सन्नित्यर्थः Sk. पत्न्यो M. पत्नीशब्दोऽपि भार्यावचनः । स्वभार्यया Sk. २०. सम्यगेव तृप्तो भव Sy. क्रीडेत्यर्थः Sk. २१. V. Mādhava ignores वज्रिन् । समु । Ms. D. puts the figure ॥८२॥ here to indicate the end of the eightysecond hymn. No such number is given in P. and M.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy