SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.83.2. ] ४०४ [ १.६.४.२. I.83. अश्वावति प्रथमो गोधू गच्छति सुपावीरिन्द्र मर्त्यस्तोतिभिः । तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचैतसः ॥१॥ अश्वावति । अश्ववति गृहे। प्रथममेव। गोषु । गच्छति । सुष्ठु प्ररक्ष्यमाणः। इन्द्र ! मर्त्यः । तव । रक्षणैः । तम् । एव त्वम् । पूरयसि । धनेन । बहुतरेण । सिन्धुम् । आपः । यथा। विविधं ज्ञायमाना नानादिभ्यः समागताः। अभितः पूरयन्ति । आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति वितं यथा रजः। प्राचैर्देवासः प्रणयन्ति देवयं ब्रह्मप्रियं जोषयन्ते वराईव ॥२॥ १३ १३ आपो न। आपः। इव। देव्यः। प्रवणं होत्रियं धिष्ण्यं देवाः स्तोत्रश्रवणार्थम। १५ उपगच्छन्ति। अधस्तात्। पश्यन्ति। विततम्। यथा। तेजोऽधोमुखं भवति । १. ०श्वा० M. बहुभिरश्वैर्युक्ते Sy. १३. त्रि० P. होतुः स्वभूतं चमसम् Sy. २. अन्ने Sk. ३. अग्र्यः Sk. होतुः स्वभूतं चमसमुपगच्छन्ति तद्व४. प्राप्तव्येषु Sy. ५. सर्वेभ्यो यजमानेभ्यः दुपयन्ति Sk. पूर्वमेव गोमान् भवतीत्यर्थः Sy. १४. देवः P. तद्वदुपरि वर्तमाना देवा प्राप्नोति । अश्वसहितमन्नं गाश्च सर्व एतमेव चमसम् Sy. प्रथमं लभत इत्यर्थः Sk. १५. सेवार्थमुपगच्छन्ति । के ? सामर्थ्यात्सर्व६. प्रकक्ष्य० P. ०णं M. सुष्ठु प्ररक्षितो मनुष्याः। अथवा तमित् पृणक्षीत्यनुष भवति Sy. शोभनप्राविता रक्षिता त्वं क्तव्यम् । तंशब्द इहार्थात् षष्ठ्यन्तो यस्य स सुप्रावीः Sk. विपरिणमयितव्यः। आपो नेति नशब्दः ७. तृतीयानिर्देशात् पाल्यमान इति वाक्य- . . . पदपूरणः। तस्यैवैकधानालक्षणा शेषः। यस्त्वयात्मीयैः पालनैः पाल्यत आपो होतृचमसमुपगच्छन्ति। स एव इत्यर्थः Sk. ८. भवितृतमेन वा। सोमेन यजत इत्यर्थः Sk. शतसहस्रादिसंख्यायुक्तेन Sy. | १६. अधस्थान P. अवस्तात् Sy. ६. विशिष्टज्ञानहेतुभूताः Sy. स्थिताः सर्वमनुष्याः Sk. विविधप्रज्ञानाः Sk. १७. होतृचमसेऽस्माकं सोमाभिषवायापः १०. नादि० P. नानादिग्भ्यः is पूरिता इति तेषां दृष्टिरप्यस्मिन् __suggested for नानादिभ्यः संलग्नाऽभूत् Sy. उपरि वर्तमानम् Sk. ११. यथा आपः ... उपगच्छन्ति Sy. १८. ज्योतिः सूर्यसम्बन्धि यथा निरन्तरमव तमित् पृणक्षीति तच्छब्दः पूर्वस्या ऋच | स्तात् पतति तद्वत् Sy. इहानुषक्तव्यः। तमेवापो न देवीः यथेदमादित्याख्यं विततं ज्योतिः यथा एकधानालक्षणा आपः Sk. पश्यन्ति तद्वत्। तमेवादित्यसदृशं सर्व१२. द्योतमानाः Sy. मनुष्याः पश्यन्तीत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy