SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०५ १.६.४.३. ] [ I.83.3. प्राचीनं च। प्रणयन्ति। देवकामम्। देवाः। स्तोत्रप्रियं मनुष्यं तम्। सेवन्ते। वरा इव कन्याः । अधि द्वयौरदधा उक्थ्यं वचो यतस्रुचा मिथुना या संपर्यतः। असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥ अधि द्वयोरदधाः। द्यावापृथिव्योः । प्रशस्यम् । वचः । अध्यदधाः । यतसुची। ये। मिथुन १. यद्वा प्राञ्चनैः प्रगमनरुत्तरवेद्यभिमुखम् | १०. ०स्यम M. शस्त्रम् Sy. Sy. प्रगमनैः Sk. ११. तद्योग्यम् Sy. २. होमकाले Sy. तृतीयार्थे चोभयत्र द्वितीया। प्रशस्येन ३. क्व? स्वर्गे वा इष्टेषु वा धनादिषु। 'विष्णोस्त्रपूस्थे' इत्यादिना मन्त्रेण Sk. स्वर्ग धनानि वा प्रापयन्तीत्यर्थः Sk. | १२. अधिरुपरिभावे । द्वयोरदधाः। शुद्धोऽप्ययं ४. ०न्ति कोमन्नेवा स्तो.M. अप्यप्रि०P. दधातिनिपूर्वार्थ द्रष्टव्यः। व्यत्ययेन च होमार्थे प्रणीतं ब्रह्मप्रियं ब्रह्मणा मध्यमः प्रथमपुरुषस्य । न्यदधात् । कः? सोमलक्षणेनानेन प्रीतं संतृप्तं पूरितमि- सामर्थ्याद् अध्वर्युः। कयोः पुनरुपरि त्यर्थः Sy. किं वा न्यदधात् ? हविर्धानाच्छादनार्थनित्यं स्तोतारमित्यर्थः Sk. योश्छदिषोरुपरि तृतीयं छदिः। कुत ५. वरं P. एतत् ? हविर्धानप्रवहणानुवचनस्योपान्ते ६. सर्वे देवास्तं चमसम् Sy. अस्या ऋचो विनियोगात्। तत्र च ७. पुरा D. परा M. हविर्धानाच्छादनार्थानां त्रयाणां छदिषां यथा वरा ममेयं भविष्यति, ममेयं क्रमेण निधानात्। ... अथवा द्वयोरिति भविष्यतीति कन्यका सेवन्ते, एवं देवा द्वे अत्र हविर्धानस्य ये द्वार्ये स्थूणे ते अपि ममायं सोमो ममायं सोम इत्यस्य उच्यते। तयोपिरि रराटी निधीयते। पार्वे वर्तन्त इत्यर्थः . . . यदा तु ब्राह्मणे च सैव तृतीयाच्छादकत्वात्तृतीयं रात्रिपर्यायेऽस्या विनियोगस्तदा त्वेवं छदिरुच्यते। ... अथवा अवधा इति व्याख्येयम्। हे इन्द्र देव्य आपो यथा इन्द्र एवोच्यते नाध्वर्युः। एवं चार्ययोजना निम्नदेशमुपगच्छन्ति एवं देवास्त्वदीयं कार्या। अधिशब्दः... पदपूरणः। द्वयोः स्तोत्रं शुश्रूषमाणा होत्रियं होतृसम्बन्धि स्वभूतमदधा आत्मीये च मनसि दधासि । धिष्ण्यस्थानमुपगच्छन्ति। उपगत्य चा- ये वा शृणोषि शृणु चेत्यर्थः। उक्थ्यं वस्तात्पश्यन्ति विततं ज्योतिरिव। देवयं प्रशस्यं स्तुतिलक्षणं वचः Sk. देवानात्मन इच्छन्तमेतं शंसितारमागताः १३. ०तः नु० D. ते स्तु० P. तध्रुवौ M. सर्वे देवाः प्राचीनं प्रणयन्ति अग्रतो धार- यताः सम्बद्धाः स्रुचो ग्रहचमसादिलक्षयन्ति। ब्रह्मप्रियं स्तोत्रप्रियं त्वां शंसन्तं णानि पात्राणि ययोस्ते Sy. वराः कन्यका इव सेवन्ते Sy. यागार्थमुद्यतनुचौ Sk. ८. ०योरूधाः M. १४. ०धुन P. ६. हविर्धानयोः Sy. स्त्रीपुंसौ। दम्पती इत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy