SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.83.5.] ४०६ [ १.६.४.५. भूते त्वाम् । पूजयतो यज्ञप्रवर्तनात् । तव । व्रते । शत्रुभिरसंयत्तः सुखमेव। निवसति । पुष्यति च प्रजया पशुभिः । कल्याणं भवति । बलम् । सुन्वते । यजमानाय । आदङ्गिराः प्रथमं दधिरे वय इद्धामयः शम्या ये सुकृत्ययो । सर्व पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥ आदङ्गिराः। आदधिरे । अङ्गिरसः। प्रथमम् । हविः। समिद्धाग्नयः । कर्मणा। ये। शोभनकरणेन ते। सर्वमेव । असुरात् । भोजनम् । त्वया सहायेन। अविन्दन्त। अश्ववन्तम् । गोमन्तम्। च। पशुसङ्घम्। नेतारोऽङ्गिरसः। यज्ञैरथा प्रथमः पृथस्तते ततः सूर्यो व्रतपा वेन आजनि । आ गा आजदुशनो काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥ यज्ञैरथर्वा । पणिभिरपहृतासु गोषु यज्ञैः कृतैः । अथर्वा । पूर्वम् । मार्गान् । कृतवान् । १. ०वतो M. २. ०र्तमानात् P. प्रज्वलिताहवनीयादिकाः। अङ्गिरसो३. स्वभूते। त्वां यजनित्यर्थः Sk. ऽपि त्वां प्रथममिष्टवन्तः किं पुनरन्य ४. त्वदीये कर्मणि Sy. यागाख्ये कर्मणि। ऋषय इत्यर्थः Sk. सप्तमीनिर्देशाद वर्तमाना इति शेषः Sk. १५. शोभनेन यागेनेन्द्रमयजनिति शेषः Sy. ५. शत्रुभिः सह युद्धार्थमनभिगतः Sy. त्वद्यागकर्मणा Sk. विनैव क्लेशेनेत्यर्थः Sk. १६. शोभना क्रियाऽनुष्ठानं यस्यास्सा सुकृत्या। ६. यस्तव यागं करोति सोऽक्लिश्यन् स्वस्थाने ये त्वद्यागकर्मणा शोभनानुष्ठानेन Sk. निवसति सर्वपुष्टिभिश्च पुष्यतीत्यर्थः Sk. १७. रान् P. M. एतन्नाम्नोऽसुरस्य ७. एतत्सर्व हविर्धानयोरुक्थ्यस्य वचसो- ___ सम्बन्धि Sy. १८. भोजयन् P. ऽधिनिधानेन त्वया कृतमित्यर्थः Sy. धनम्।... गवाश्वव्यतिरिक्तमन्यत्पशु८. शक्तिर्याच्चाकर्मा। याच्या चात्र जातं च समविन्दन्त Sy. धनम् Sk. तत्पूर्वकं दानं लक्ष्यते। त्वदीयं दान- १६. ०येन त्वां श्व० M. मित्यर्थः Sk. . सोमाभिषवं । २०. मनष्याः सन्तः Sk. २१. पा०M. कुर्वते Sk. १०. इन्द्रार्थं सम्पादितवन्तः २२. इन्द्रदेवत्यैरनुष्ठितर्यागः Sy. Sy. दत्तवन्तस्तुभ्यम् Sk. इन्द्रदेवत्यैः Sk. ११. ०सं M. यदा पणिभिर्गावोऽपहृता- २३. एतत्संज्ञ ऋषिः Sy. स्तदानीम् ... अङ्गिरसः Sy. २४. सर्वत उत्कृष्टोऽग्यो वा Sk. १२. पूर्वमग्रतः Sy. २५. गोसम्बन्धिनः ।... सर्वेभ्य ऋषिभ्यः १३. हविर्लक्षणमन्नम् Sy; Sk. पूर्वमेव कृतवान् Sy. प्रज्ञागमनमार्गान् १४. ०द्धानयः P. समिन्धा अग्नयः M. इन्द्रस्यात्मनो वा स्वर्गगमनमार्गान् । प्रज्वलिताग्नियुक्ताः सन्तः Sy. ततो विस्तीर्णान् चकार Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy