SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०७ १.६.४.६. ] [ I.83.6. ततोऽन्धकारविनाशार्थम् । कर्मणां पालयिता। कान्तः। सूर्यः । प्रादुरभूत् । ततोऽन्धकारे विनष्टे कविपुत्रः। उशनाः । सह सर्वा एव । गाः। आजत् । असुरनियमनार्थम् । प्रादुर्भूतम्। इन्द्रम् । यजामहे । बुर्हिर्वा यत्स्वत्याय वृज्यतेऽर्को वा श्लोकाघोषते दिवि । ग्रावा यत्र वदंति कारुरुक्थ्य?स्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥ बहिर्वा यत् । यस्मिन् मनुष्ये । शोभनाय कर्मणे । बर्हिः । वा । वृज्यते । होता। वा। स्तुतिशब्दैः। उच्च|पयति । अन्तरिक्षे तत्र हि वाचमुच्चारयति । यत्र वा। सोमाभिषवकृत् । ग्रावा। . प्रशस्यः। शब्दं करोति। तस्य। एव। :। रमते । १. ततस्तेभ्य एव यज्ञेभ्यः Sk. यत्स्वपत्यायेति षष्ठ्यर्थे एते प्रथमा२. प्रकाशकरणद्वारेण Sk. चतुर्यो। बहिर्वा यस्य यजमानस्य ३. मेधावी कान्तो वा Sk. स्वपत्यस्य Sk. १६. छिद्यते अध्वर्युणा ४. सूर्यरूप इन्द्रः Sy. यागार्थमाह्रियते Sy. वृजिरत्र सामर्थ्यात् ५. गवां प्रदर्शनाय Sy. धर्मायत्तत्वात् । स्तरणार्थः। स्तीर्यते नित्यम् Sk.. कृत्स्नस्य जगत उत्पत्तेर्यज्ञानां च | १७. स्तोत्रनिष्पादकः... द्योतमाने यज्ञे Sy. धर्मत्वादिदमुच्यते ततः सूर्यो व्रतपा स्तोता Sk. १८. ०षाया. P. वेन आजनीति Sk. ६. भृगुः Sy. श्लोकं स्तुतिशब्द.. .श्रावयतीत्यर्थः Sk. ७. असुरनिरसनाय सहायोऽभूत् Sy. १६. वारम० M. अत्यन्तमुच्चैः केन? सामर्थ्यात् पुत्रैः पौत्रैश्च Sk... स्तौतीत्यर्थः Sk. २०. ०मोऽभि० M. ८. आभिमुख्येन प्राप्नोत् Sy. आगतवान् | २१. तत्र दृष्टान्तः। कारुरुक्थ्यः । लुप्तोपमप्राप्तवान् । लब्धवानित्यर्थः Sk.. मेतत् । उक्थ्यस्य शस्त्रस्य शंसिता कारुः ६. यम इति यज्ञनाम शाकपूणिना पठितम् । स्तोता यथाभिमतशब्दं करोति तद्वत् Sy. षष्ठी चात्र ... तृतीयार्थे द्रष्टव्या। २२. पूर्वोक्तस्य सर्वस्य Sy. यज्ञेन यजामह इत्यर्थः Sk. २३. अभिप्राप्तिषु Sy. १०. जन्मवन्तं मरणजितमित्यर्थः। अथवा २४. यद्वा पूर्वोक्तानां बहिरादीनामभिप्रा यमोऽत्रादित्य एव। षष्ठीनिर्देशाच्च प्तिषु सतीष्विन्द्रो रण्यति, अस्मदीयो सकाशादिति वाक्यशेषः। आदित्य- यागो भविष्यतीति हर्षशब्दं करोति Sy. सकाशाज्जातममृतं यजामह इति । तमेवाभिगच्छन्निन्द्रः प्रतीयते नान्यइन्द्रो हि वर्षासु रसादानेनानुगृह्यमाणः मित्यर्थः Sk. कर्मात्मनाऽऽदित्याज्जायते Sk. 74. Ms. D. puts the figure 115311 ११. मरणरहितं तमिन्द्रम् Sy. here to indicate the end of १२. जयामहे P. १३. V. Madhava the eightythird hymn. No ignores आ। आ १४. यदा Sy. such number is given in P. १५. शोभनापतनहेतुभूताय Sy. and M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy