________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
I.84.3. ]
[ १.६.५.३. I.4. असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१॥
असावि सोमः। सुतः। सोमः । इन्द्र ! तुभ्यम्। बलवत्तम! अभिभवितः! आगच्छ । आपूरयतु । त्वाम् । बलम् । अन्तरिक्षम् । इव । सूर्यः । रश्मिभिः ।
इन्द्वमिद्धरी वहतोप्रतिधृष्टशवसम् । ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥२॥
इन्द्रमित् । इन्द्रम् । अश्वौ । वहतः । अप्रत्यभिभूतबलम् । ऋषीणाम् । च । स्तुतीः । मनुष्याणाम् । च। यज्ञम् । प्रति ।
आ तिष्ठ वृत्रहन्थ युक्ता ते ब्रह्मणा हरी । अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥३॥
आ तिष्ठ वृत्रहन् । आतिष्ठा वृत्रहन्! रथम् । युक्तो। ते। ब्रह्मणा। अश्वो। तव । मनः । अभिषवग्रावा । घोषशब्देन । अस्मदभिमुखम् । सुष्ठु । करोतु।
१४
। ब्रह्मणा। अश्वौ। तव ।
१. अभवितः M. धृष्णो इति P P. ७. वसिष्ठादीनाम्। . . . यत्र यत्र स्तुवन्ति शत्रूणां धर्षयितः! Sy.
यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ अभिभवितः शत्रूणाम् Sk.
प्रापयत इत्यर्थः Sy. २. देवयजनदेशम् Sy.
८. तिः P. ३. सोमपानेनोत्पन्न प्रभूतं सामर्थ्यम् Sy. ६. V. Madhava ignores इत्
इन्द्र एवेन्द्रियः। आपूरयतु त्वामिन्द्र- १०. आरोह Sy; Sk. मस्मदीयः सोम इत्यर्थः। अथवा इन्द्रियं | ११. आतिष्ठ। वृत्रहन् is omitted by वीर्यमुच्यते। सामर्थ्याच्चात्रान्तीत- M. शत्रूणां हन्तः! Sy. मत्वर्थ इन्द्रियशब्दः । आपूरयतु | १२. ०क्ता P. रथेऽस्माभिर्योजितौ तस्मात्त्वं त्वां वीर्यवदस्मदीयं सोमादिहविरित्य- रथमातिष्ठ Sy. युक्तेन Sk. त्यर्थः Sk.
१३. स्तोत्रलक्षणेन मन्त्रेण Sy. ४. बलवन्त० P.
तृतीयानिर्देशात् स्तुवद्भिरिति वाक्यपार्थिवलोकमन्तरिक्षम् Sk.
शेषः Sk. ५. न्तः M. समीपं प्रापयतः Sy. १४. णावश्वौ P. ६. केनाप्यप्रतिधर्षितबलम्। अहिंसितबल- १५. वचनीयेनाभिषवशब्देन Sy. मित्यर्थः Sy.
स्वेनाभिषवशब्देन Sk.
For Private and Personal Use Only