________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.६.१. ]
४०६
[ I.84.6. इममिन्द्र सुतं पिब ज्येष्ठुममत्यं मदम् । शुक्रस्य॑ त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥४॥
इममिन्द्र। इमम् । इन्द्र ! सुतम् । पिब । प्रशस्यम् । अमरणसाधनम् । सोमम् । सोमस्य । धाराः। त्वाम् । अभ्यक्षरन् । यज्ञगृहे।
इन्द्राय नूनमचंतोक्थानि च ब्रवीतन । सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥५॥ इन्द्राय नूनम् । इन्द्राय। क्षिप्रम् । स्तुत। शस्त्राणि। च। बूत। सुताः। सोमा एनम्।
११ १२ अमत्सः। तीमम मत्ता ज्यष्ठम। सहस्वन्तम। स्तात्रशस्त्रनमस्यतात।
नकिष्ट्वद्र्थीतरो हरी यदिन्द्र यच्छसे । नकिष्ट्वानु मज्मना नकः स्वर्श्व पानशे ॥६॥
नकिष्ट्वत्। 'न कश्चित्। त्वत्तः। रथीतरो भवति। यदि त्वम् । इन्द्र ! अश्वौ। नियच्छसि। न कश्चित्। त्वाम् । अनु। बलेनाभिभवति। न कश्चन।
३१
२३
१. सोमम् Sk.
१३. मतं D. मत M. २. सोमपानजन्यो मदो मदान्तरवन्मारको १४. प्रशस्यतमम् Sy; Sk. ___ न भवतीत्यर्थः Sy. नित्यमित्यर्थः Sk. १५. बलवन्तम् Sk. १६. नमस्कुरुत Sy. ३. मदकरम् Sy; Sk.
नमस्कारश्च पूजयत Sk. ४. दीप्तस्यास्य Sy. शुक्राख्यग्रहस्य | १७. This stanza is omitted by P. ___ शुक्लवर्णस्य वा सोमस्य Sk. १८. Sy. explains the first नकि : ५. आभिमुख्येन सञ्चलन्ति त्वां प्राप्नुवन्ति as नास्ति, second as न हस्ति ___ स्वयमेवागच्छन्तीत्यर्थः Sy.
and the third as simply 7 ६. गृहे is omitted by P. वेद्याख्ये Sk. १६. अन्येषामीदृगश्वयुक्तरथाभावात् Sy. ७. नूनम् Sy. नूनमिति पदपूरणः क्षिप्रार्थो | २०. यस्मात् Sy; Sk.
वा सामर्थ्यात् Sk. ८. उच्चारयत। २१. रथे योजयसि Sy. याज्यानुवाक्यादिलक्षणाः स्तुतीः Sk. अत्यन्तप्रवृद्धवेगावपि नियच्छसि। नि६. अप्रगीतमन्त्रसाध्यानि स्तोत्राणि Sy. रोद्धं शक्नोषीत्यर्थः Sk. १०. हे मदीयाः पुत्राः पौत्राश्च ऋत्विजो वा। २२. अनुलक्ष्य Sy. उक्थानि च ब्रवीतन Sk.
अनुशब्दोऽत्र...आधिक्यवचनः Sk. ११. आगतमेनमिन्द्रं मत्तं कुर्वन्तु Sy. | २३. बलेन सदृशोऽपि. . .न ह्यस्ति Sy.
तर्पितवन्तः Sk. १२. ०सु त० M. I न कश्चित्त्वत्तोऽधिको बलेनेत्यर्थः Sk.
For Private and Personal Use Only