SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१० [ १.६.६.३. I.84.8. ] स्वश्वो गच्छन्तम् । व्याप्नोति । य एक इद्विदयते वसु मतीय दाशुषे । ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥७॥ य एक इत्। यः। एकः । एव । विविधं प्रयच्छति । धनम् । मर्ताय । दाशुषे । ईश्वरः । शत्रुभिरप्रतिशब्दितः। स इन्द्रः। 'अङ्ग' इति कञ्चन सम्बोधयति । कदा मर्तमराधसं पदा तुम्प॑मिव स्फुरत् । कदा नः शुश्रव॒गिर इन्द्रो अङ्ग ॥८॥ कदा मर्तम् । कदा। मनुष्यम् । अनाराधयन्तम् । पादेन । अहिच्छत्रमिवानायासेन । अवस्फु ११ १. P. D. add न after स्वश्वः । इति। यच्छन्दश्रुतेश्चास्या ऋचस्तच्छ न प्राप। इन्द्रस्य बलाश्वयोरसा- ब्दमध्याहृत्योत्तरयर्चेकवाक्यता योज्या। धारणत्वादिन्द्रसदृशो बलवानश्ववान् य इन्द्रो विदयते वसु सः Sk. लोके कश्चिदपि नास्तीत्यर्थः Sy. १०. This Stanza is missing in M. भवन्तं बलेन व्याप्नोति। सदृशोऽपि न ११. क्षुम्पमहिच्छत्रकं भवति। यत् क्षुभ्यते ... कश्चिद् बलेनास्तीत्यर्थः Sk. कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवा२. This Stanza is omitted by P. वस्फुरिष्यति । कदा नः श्रोष्यति च गिर ३. दयतिरनेककर्मा ... इति दानकर्मा वा . इन्द्रो अङ्ग। अङ्गेति क्षिप्रनाम । अङ्कितविभागकर्मा वा N. 4. 17. मेवाञ्चितं भवति N. 5. 16-17. 8. The passage beginning with 87. The passage beginning with य एक इत् and ending with कदा मर्तम् and ending with fafazi is omitted by P. STATZTERUTH is missing in M. विशेषेण Sy. हविर्लक्षणेन राधसा धनेन रहितम्। ५. ०र्तय P. D. अयष्टारमित्यर्थः Sy. अधनम् । __ मनुष्याय यजमानाय Sy. दारिद्रयात् यष्टुमसमर्थमित्यर्थः Sk. ६. हविर्दत्तवते Sy. १३. ०वाराया० M. ७. सर्वस्य जगतः स्वामी भवति Sy. १४. वधिष्यति । यथाऽहिच्छत्रं मण्डलाकारेण ८. प्रतिकूलशब्दरहित इत्यर्थः Sy. शयानं कश्चिदनायासेन हन्ति, एवस्कु आप्रवणे। आप्रवणमागमनं मिन्द्रोऽपि कदाऽस्मच्छत्रून् हनिष्यप्रवतेर्गत्यर्थत्वात्। अन्येनाप्रतिगतोऽ- तीत्यर्थः Sy. प्रतिष्कुतः। युद्धेऽभियुञ्जानोऽन्येना- यथा वायुरन्यो वा कश्चित् सर्पच्छत्रक प्रत्यभियुक्तपूर्व इत्यर्थः Sk. चालयति तद्वच्चालयति। न कदाचिद६. अङ्गेति क्षिप्रनाम Sy.. पीत्यर्थः। निरादरत्वाद्वैतदनेन प्रकारेणाअङ्गेति तु निपातनात् पदपूरणो वा। ख्यायते। अधनस्योपर्यत्यन्तनिरादर क्षिप्रार्थो वा सामर्थ्याद् विदयर्ते इत्य- इन्द्र इत्यर्थः। यत एवमतः सधनत्वात् तेन सम्बन्धयितव्यः। क्षिप्रं विदयत! '' कृतयागा वयं ब्रूमः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy