________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.६.५. ]
४११
[ I.84.10. रति वधकर्मा स्फुरतिः । कदा। नः । शृणोति । गिरः।
यविद्धि त्वा बहुभ्य आ सुतावाँ अविवासति । उग्रं तत्प॑त्यते शव इन्द्रो अङ्ग ॥६॥
यच्चिद्धि त्वा । यत् । चित् । हि। त्वा । बहुभ्यो मनुष्येभ्यः । एकः सुतसोमः । परिचरति । तस्य । उद्गूर्णम् । बलं सर्वेषाम् । ईष्टे । स इन्द्र इति । अवगच्छेति।३।।
वादोरित्था विपूवतो मयः पिबन्ति गौर्यः। या इन्द्रेण सयावरीवृष्णा मदन्ति शोभसे वस्वीर स्वराज्यम् ॥१०॥ स्वादोरित्था। स्वादुरसस्य । इत्थम् । व्याप्तिमतः । सोमस्य । पिबन्ति । गौरवर्णा गावः।
१. अस्माकं यष्टणाम् Sy. २. श्रोष्यति । ११. इ० M. ऐश्वर्यकर्मायं पठितः। इह तु
स्तुतिलक्षणा गिरः।... अथवैवमन्यथा- दानश्वर्ययोः परस्परेण सम्बन्धादैश्वर्येण स्या ऋचोऽर्थयोजना। कदा मर्तमराधसं दानं प्रतिपद्यते।दानार्थ एव वासामर्थ्यात् हविर्लक्षणेन धनेन रहितमयष्टारमित्यर्थः। पत्यतिः। ददातीत्यर्थः ।... अथवैवपदा क्षुम्पमिव स्फुरत्। ... स्फुरतिरिह मन्यथा उत्तरस्यार्धर्चस्यार्थयोजना। वधार्थः। यथा कश्चित् क्षुम्पं पादेना- तदिति षष्ठ्यर्थे प्रथमा। पत्यत इत्यप्यक्रम्य हन्ति तद्वद्धनिष्यति। चूर्णयिष्य- श्वर्यार्थ एवेदम् । उग्रं तस्य स्वभूतं शवः तीत्यर्थः। कदा वास्माकं यष्टणां पत्यते यावतः कस्यचिदीशितव्यं तस्य श्रोष्यति गिर इन्द्रो अङ्गेति । अयष्टन सर्वस्येष्ट इन्द्रः। व्यत्ययेनेयं सम्बोकदा निग्रहीष्यति यष्टश्चास्मान् धनप्रथमास्थानेऽव्यतिरिक्तप्रातिपदिकार्थे स्तुतिश्रवणेनानुग्रहीष्यतीत्यर्थः Sk.
प्रथमा। हे इन्द्रेत्यर्थः Sk. ३. शृणोति। गिरः is missing in M.
१२. अपगच्छति P. १३. V. Madhava __ स्तुतिलक्षणा वाचः Sy.
ignores आ। अङ्ग which is ४. V. Madhava ignores इन्द्र।
explained as fensi by Sy. अङ्ग। P. adds (पर्वतेषूपगूढं
१४. मृष्टस्य Sk. तदविन्दत्) after गिरः ५. य एव खलु यजमानः Sy. चित् हि
१५. अनेन प्रकारेण सर्वयज्ञेषु Sy. अमुत्र
देवलोके Sk. १६. प्रभतस्येत्यर्थः। इति पदपूरणौ। यो यजमानः Sk. ६. बहुभ्योऽन्येभ्यो यजमानेभ्य आकृष्य ।
अथवा विषुशब्दो वैषम्यपर्यायः। वैषम्य_____ आत्मीयसकाशमानीयेत्यर्थः Sk.
वतः Sk. १७. मधुररसस्य Sy. ७. मनुष्येभ्य एकः is missing in M.
मध्वो मधुसदृशस्वादुकस्य । सामर्थ्यादुद८. ०तः सो० M. अभिषुतसोमयुक्तः Sy.
कस्य । षष्ठीनिर्देशाच्चैकदेशमिति शेषः । ६. तस्मै यजमानाय Sy. उग्रं तत् । चतुर्थ्यर्थे द्वितीयार्थे वा सर्वत्र षष्ठी। स्वादु
प्रथमैषा । तस्मै Sk. १०. बलमिन्द्रः... विषुवत् मधुसदृशस्वादु चोदकम् Sk. क्षिप्रं पत्यते पातयति प्रापयति । Sy. | १८. पिबन्ति missing M.
For Private and Personal Use Only