________________
Shri Mahavir Jain Aradhana Kendra
I.84.12. ]
www.kobatirth.org
४१२
[ १.६.७.२
२ ३
४
9
याः। इन्द्रेण । वृष्णा । सहागच्छन्त्यः पीत्वा सोमम् । मदन्ति । शोभार्थं ताः । वसुमत्यः । अन्वासते ।
I
६
स्वराज्यम् ।
ता
अ॑स्य
पृ॒शना॒युवः॒
सोमं श्रीणन्ति॒
पृश्न॑यः । प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्र॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥११॥
Acharya Shri Kailassagarsuri Gyanmandir
ता अस्य। ता धेनवः। इन्द्रस्य। स्पर्शनकामाः स्वपयसा । सोमम्। श्रीणन्ति । गावः । प्रियाः । इन्द्रस्य । धेनवः। शत्रूणामन्तकरम् । आयुधं च । प्रेरयन्ति ।
98
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तय॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥१२॥
१७ १३ १६
२०
२१
३३
ता अस्य नमसा । ताः । अस्य । अन्नेन । बलम् । परिचरन्ति । प्रचेतसः । व्रतानि च । अस्य ।
१. या इत्येतत् पिबन्तीत्येतेन सम्बध्यते । कुत एतत् ? उत्तरस्यामृचि धेनुशब्देन प्रत्यवमर्शनात् । या गावः पिबन्ति Sk. २. इन्द्र P. ३. कामाभिवर्षकेण Sy. वर्षित्रा Sk. ४. सह ग० P. यत्र यत्रेन्द्रो गच्छति तत्र तत्र तस्य पश्चाद् गन्त्र्यः Sk. ५. हृष्टा भवन्ति । ता इन्द्रपीतस्य सोमस्य शेषं पिबन्तीत्यर्थः Sy. ६. ० मनात्थं P. ७. ० त्र्यः D. पयःप्रदानेन निवासकारिण्यस्ता गाव: Sy. ८. तदनुलक्ष्यावस्थिता इति शेष: Sy.
अनु स्वराज्यं स्वराज्यं प्रति । यत्र यत्र देश इन्द्रस्याधिपत्यं तत्र सर्वत्रेत्यर्थः । यच्छन्दश्रुतेरस्या ऋच उत्तरयर्चेकवाक्यता । या गौरवर्णा गावोऽमुत्र देवलोके यत्र चेन्द्रस्याधिपत्यं तत्र सर्वत्र पिबन्ति मदन्ति च Sk.
C. स्वा० M. स्वस्य स्वकीयस्येन्द्रस्य यद्राज्यं राजत्वम् Sy.
१०. अमृतरूप रसवचनः । युवशब्दोऽपि तद्वदर्थे । अमृतरूपपयोलक्षणरसवत्यः Sk.
११. इन्द्रेण पातव्यम् Sy. १२. मिश्रीकुर्वन्ति । नानावर्णाः Sy. १३. पृश्निशब्दो वर्णविशेषवचनः । पुरस्ताच्च गौर्य इति वर्णोपादानाद् इहान्तर्णीतण्यर्थो द्रष्टव्यः । गौरवर्णाः Sk. १४. दुह्यन्ते या गावस्ता धेनव उच्यन्ते Sk. १५. प्रेक्ष्यन्ति M. शत्रुषु । ... इन्द्रो यथा शत्रुषु वज्रं प्रेरयति तथेन्द्रस्य मदमुत्पादयन्तीत्यर्थः Sy. हिन्वतिर्वृद्धयर्थः ॥... वर्धयन्ति Sk. १६. This stanza is omitted by P. and D. V. Madhava ignores वस्वी: १७. इन्द्रस्य Sy; Sk. १८. स्वकीयेन पयोरूपेणानेन Sy. पयलक्षणेनानेन Sk.
etc.
१६. सेनालक्षणम् Sk.
२०. सेनामप्यस्य पयः पाययन्तीत्यर्थः Sk. २१. प्रकृष्टज्ञानास्ता गाव: Sy.
इन्द्रस्य
गवां वेदं विशेषणम् । प्रवृद्ध प्रज्ञानस्येन्द्रस्य प्रवृद्धप्रज्ञाना वा गाव: Sk. २२. शत्रुवधादिरूपाणि वीर्यकर्माणि Sy.
For Private and Personal Use Only