________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.६.७.४. ]
२
वृत्रवधादीनि बहूनि । अभ्यगच्छन् । पूर्वमेव ज्ञातुम् ।
४१३
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्व॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ ॥१३॥
५
इन्द्रो दधीचः। इन्द्रः। दधीच ऋषेः । अस्थिभिः । जघान । नवतीः । नव च । असुरान् । अप्रतिकृतः ।
9
१. सिषेविरे ज्ञायन्ते इत्यर्थः Sy. गच्छन्ति प्राप्नुवन्ति । कुर्वन्तीत्यर्थः Sk. २. ०त M. युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय । अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्भिः प्राणास्त्यज्यन्त इति तेषां बोधनायेत्यर्थः । अन्यत्पूर्ववत् Sy. पूर्वा प्रथमाऽत्यन्तोत्कृष्टा चित्तिर्ज्ञानं यस्य स पूर्वचित्तिः । षष्ठ्यर्थे चात्र चतुर्थी । अत्यन्तोत्कृष्टज्ञानस्येन्द्रस्येत्यर्थः । कर्माणि वृत्रवधादीनि यानीन्द्रस्य तान्यपि तस्य सहायभूता गावः कुर्वन्तीत्यर्थः Sk.
Acharya Shri Kailassagarsuri Gyanmandir
इ॒च्छन्नश्व॑स्य॒ यच्छर॒ पर्व॑ते॒ष्वप॑श्रितम् । तद्वदच्छ॒र्य॒णाव॑ति ॥१४॥
८
इच्छन्नश्वस्य। अन्विच्छन्नभवत्। यत्। अश्वस्य । शिरः। पर्वर्तषु। अवगूढम् । तत् । अविन्दत् । | शर्यणावति सर्रास ।
१२
१३
३. V. Mādhava ignores वस्वी:
etc.
[ 1.84.14.
४. अश्वशिरः सम्बन्धिभि: Sy. ५. नवसंख्याका नवतीर्दशोत्तराष्टशतसंख्याकाः । तथा हि । लोकत्रयवर्तिनो देवाञ्जेतुमादावासुरी माया त्रिधा सम्पद्यते । त्रिविधा अतीतानागतवर्तमानकालभेदेन तत्कालवर्तिनो देवाञ्जेतुं पुनरपि प्रत्येकं त्रिगुणिता भवति । एवं नव सम्पद्यते । पुनरप्युत्साहादिशक्तित्रयरूपेण त्रैगुण्ये सति सप्तविंशतिः सम्प
द्यते । पुनः सात्विकादिगुणत्रयभेदेन गुण्ये सत्यकोत्तराशीतिः सम्पद्यते । एवं चतुभिस्त्रिकैर्गुणिताया मायाया दशसु दिक्षु प्रत्येकमवस्थाने सति नव नवतयः सम्पद्यन्ते Sy.
दशोत्तराण्यष्टौ शतानीत्यर्थः Sk. ६. एवंविधमायारूपाणि वृत्राण्यावरकाण्यसुरजातानि Sy.
शत्रूनसुरान् Sk.
७. परैरप्रतिशब्दितः । प्रतिकूलशब्दरहितः Sy. अप्रतिगतः । केनचिदप्रतियोध्यमान इत्यर्थः Sk.
For Private and Personal Use Only
८. अश्वसम्बन्धि दधीचो यच्छिरः Sy. ६. पर्ववत्सु गिरिषु Sy.
१०. ० धूपगू० P.
अपत्य स्थितम् Sy. इन्द्रभयादश्विभ्यां स्थापितमित्यर्थः Sk. ११. शिर: Sy.
१२. अज्ञासीत् । ज्ञात्वा तदाहृत्य तदीयंरस्थिभिर्वृत्राणि जघानेति पूर्वस्यामृच सम्बन्ध: Sy.
पदरूपं ज्ञातवान् । लब्धवान् Sk. १३. शर्वणा० P.
१४. पर्वते Sk.