SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 84.15. ] अत्र शाट्यायनकम्—दध्यङ् ह वा आथर्वणस्तेजस्वी ब्रह्मवर्चस यावन्तोऽसुराः परापश्यन्ति ते ह स्म तदैव विशीर्षाणः शेरते । स ह स्वर्गं लोकमुच्चक्राम | सहेन्द्रोऽसुरैरभिबाढ उवाच --- क्व नु स दध्यङभवदिति । तस्मै होचुः स्वर्गं वै भगवः स लोकमुकामदिति । स होवाच नह्यस्येह किञ्चित् परिशिष्टमस्तीति । तस्मै होचुरासीदेतदाश्वं शीर्षं येनाश्विभ्यां देववेदं प्राब्रवीत् । तत्तु न विद्म यत्राभवदिति । तद्वा अन्विच्छतेति । तद्धान्वैषिषुः । इच्छन्नश्वस्येत्यादिकमुक्त्वाह । शर्यणावद्ध नाम कुरुक्षेत्रस्य जघनार्धे सरः स्कन्दते । तदनु विद्याजहः । तदस्मै प्रायच्छन् । तद्ध स्मासुराणां प्रकाशेऽधारयन् । तद्ध स्म यावन्तोऽसुराः परापश्यन्ति ते ह स्म तदैव विशीर्षाणः शेरते । स ह तैरेवास्थिभिर्नव नवतीर्जघानासुराणा - २ मिति । वा। अमुत्र चन्द्रमसो गृहे” इति । ४१४ अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥१५॥ अत्राह । अत्र यास्क : “अथाप्यस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यम् । आदित्यतोऽस्य दीप्ति ४ भंवतीति। ‘सुषुम्णः सूर्य॑रश्मिश्च॒न्द्रमा गन्ध॒र्वः' इत्यपि निगमो भवति । सोऽपि गौरुच्यते । 'अत्राह गोरमन्वत" इति । 19 ११ C ० “अत्र दृ गौः सममंसतादित्यरश्मयः स्वं नाम । अपीच्यमपचितमपगतमपिहितमन्तर्हितं Y. OF: D. M. ०म्न P. ५. ० गमनो P. VS. 18. 40. ६. नौरु० M. ७. ० रमयत M. N. 2. 6. ८. अत्रा P. M. ६. शोः P. १०. सममन्वमंसता० P. D. M. ११. ०श्मः P. १२. सन्नाम P. D. M. Acharya Shri Kailassagarsuri Gyanmandir १. अटयायाकम् M. २. B. Ghosh, op. cit. pp. 14, 15. ३. ०करोमि ० M. 98 अत्र। चन्द्रमसः । गृहे मण्डले । 'र्गोः सुषुम्णाख्यादित्यरश्मेः सकाशात् तदेकदेशभूता रश्मयः । [ १.६.७.५. १३. ०पि० P. १४. ० मवसितमवगत ० M. १५. ० मपहृत ० P. D. M. १६. N. 4. 25. १७. अस्मिन्नेव Sy. १८. ग्रहे M. अन्तरिक्षे लोके वेत्यर्थः । सप्तमीनिर्देशात् स्थित इति वाक्यशेषः Sk. For Private and Personal Use Only १६. गन्तुः Sy. वाङ्नामात्र गोशब्दः । स्तुतिवचनो वा ।.. स्तुतिलक्षणा वाचः स्तुतेर्वा Sk. २०. ०म्ना० P. D. M.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy