________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ I.120.4.
१.८.२२.४. ]
६४७ अन्यः। चेतोविवर्जितः। क्षिप्रम् । एव । मत्र्येषु । अनाक्रान्तौ ।
ता विद्वांसी हवामहे वा ता नौ विद्वांसा मन्म वोचेतमद्य । प्रार्चद्दधमानो युवाकुः ॥३॥
· ता विद्वांसा। तो। विद्वांसौ। हवामहे । वाम् । तौ । अस्माकम् । विद्वांसौ। अभिलषितम्। वाचा बोचेतम् । अद्य । स्तौति । हवींषि ददत् । युष्मत्कामः कक्षीवान् ।
वि पृच्छामि पाक्या इन देवान्वषट्कृतस्याद्भुतस्य दस्रा । पातं च सह्यसो युवं च रम्यसो नः ॥४॥ वि पृच्छामि। पक्तव्यप्रज्ञो विद्वानहं भूत्वा । वषट्कृतस्य । महतः सोमस्य पानार्थम् ।
.
.
१. अश्विभ्यामन्यः Sy. न्यूनशक्तिः Sk. | १३. अर्चतिरत्र शुद्धोऽपि सन्नन्तो द्रष्टव्यः । २. ०तोवर्जि• M.
उत्तमपुरुषस्य स्थाने प्रथमपुरुषः। चेतसा ज्ञानेन रहितः। तस्मादश्विना- प्रकर्षणार्चिचिषामि। स्तोतुमिच्छावेव पच्छेवित्यर्थः Sy.
मीत्यर्थः Sk. ज्ञातुमसमर्थः Sk.
१४. स्तुत्या संयोजयन् वा Sy. ३. नु इति पदपूरणः Sk.
१५. Omitted by P. ४. मर्ते मनुष्ये स्तोतरि भक्तानुग्राहकतया |
+ पाक्या। PP. सनि धत्त इति वाक्यशेषः Sy.
१६. वक्त • P. M. षष्ठ्यर्थेऽत्र सप्तमी। मर्त्यस्य मनुष्यस्य
पक्तव्यप्रज्ञान् स्वपरिपक्वमतीनन्यान् Sk. ५. शत्रुभिः Sy.
देवान् न पृच्छामि। किन्तु युवामेव आक्रमितारौ। वशीकर्तारावित्यर्थः Sk.
सर्वज्ञौ पृच्छामीत्यर्थः Sy. ६. V. Madhava ignores नु प्रज्ञायाश्च यत्परिपक्वत्वं तदश्विनो* प्र। आर्चत् । PP.
रेवापदिश्यते। परिपक्वप्रज्ञौ युवाम् Sk. ७. ता P.
१७. विद्धान • P. १८. ०षकृ० P. ८. सर्वज्ञौ Sy.
वषट्कारेणाग्नौ हुतस्य Sy. ६. तावाहूतौ विद्वांसा अभिज्ञौ युवाम् Sy. | १६. आश्चर्यभूतस्य महतः सह्यसोऽतिशयेन १०. अस्मभ्यम् Sy.
बलवतो बलोत्पादकस्य सोमस्य ११. मननीयं ज्ञातव्यं स्तोत्रम् Sy. स्वांशलक्षणमेकदेशं पातं च Sy. मननं मन्म स्तुतिः Sk.
वषट्करणं होमः।...तृतीयार्थे चोभयत्र १२. ब्रुवाणो भूयास्तम् Sy.
षष्ठी। वषट्कारहतेन सोमेन महतायया युवामेव स्तुमस्ता वोचेतं कथयत- स्मदीयेन। साकाक्षत्वात्तप्यतमिति मित्याशास्म. Sk.
वाक्यशेषः Sk.
For Private and Personal Use Only