SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.120.2. ] ६४६ [ १.८.२२.२. युवं पेदवै पुरुवारमश्विना स्पृधा श्वेतं तरुतारं दुवस्यथः । शैयैरभिद्यं पृतनासु दुष्टर चकृत्युमिन्द्रमिव चर्षणीसहम् ॥१०॥ युवं पेदवे। युवाम् । पदवे । बहुभिर्वरणीयम् । अश्विनौ ! शत्रूणाम् । तारकम् । श्वेतमश्वमदत्तम् । विशरणकुशलः । सङ्ग्रामेषु । तरितुमशक्यम् । अभिगतदीप्तिम् । सङ्ग्रामेषु पुनः पुनः प्रयोज्यम् । इन्द्रमिव । शत्रूणामभिभवितारम् । I.120. का राधद्धोत्राश्विना वां को वां जोर्ष उभयोः । कथा विधात्यांचेताः ॥१॥ का राधत्। कीदृशी। वाक् । वाम् । आराधयति । अश्विनी ! कः। वां स्तोता । युवयोः उभयोः । पर्याप्त्यर्थ भवति । केन वा प्रकारेण वाम् । अज्ञः । परिचरति । विद्वांचूविदुरः पृच्छेदविद्वान॒त्थापरो अचेताः । नू चिन्नु मर्ने अक्रौं ॥२॥ विद्वांसावित्। विद्वांसी। एवं। द्वाराणि । प्रष्टुमर्हति । अविद्वान् । इत्यम् । * दुस्तरम् । PP. १. युवं D. १४. स्तुतिलक्षणा Sy. होत्रा। हूयतेऽसाविति २. पेदुनाम्ने राजे Sy. राजे Sk. होत्राऽऽहुतिः। यज्ञनाम वा होत्राशब्दः। ३. बहुना वरणीयं वारयितारं वा शत्रूणाम् आहुतिरिज्या वा Sk. Sk. ४. सहनामे स्पर्धमानानाम Sv. १५. आर० M. प्रीतौ करोति । युवयोर्मास्पृधां सङ्ग्रामाणाम् Sk. हात्म्यानुरूपा स्तुतिनास्तीत्यर्थः Sy. ५. इन्द्राल्लब्धम् Sy. ६. शीर्यन्त इति शर्या १६. युष्मद्गुणाभिज्ञः कश्चिदपि नास्तीत्यर्थः योद्धारस्तैः Sy. शर्या इषवस्तः Sk. Sy. यजमानः स्तोता वा Sk. ७. ति? (त०) रतिर्हननार्थः।...दुर्हणम् Sk. १७. किंप्रकारस्य यजमानस्य स्तोतुर्वा युवा मुभावपि प्रीयेथे इत्यर्थः Sk. ८. अभिगच्छतदी० M. दीप्तमित्यर्थः Sk. | १८. Omitted by P. ९. सर्वेषु कार्येषु Sy. १०. इदमपि कृन्ते- १६. युवयोर्माहात्म्यमजानश्च ।...युष्मद्विषयं र्वधकर्मणो रूपम् । अत्यर्थ हन्तारम् Sk. परिचरणमपि न कर्तुं शक्यमित्यर्थः Sy. ११. मनुष्याणां शत्रुभूतानाम् Sk. 5 विद्वांसौ। इत्। दुः। PP. १२. M. D. puts the figure ॥११६॥ | २०. सर्वज्ञौ Sy. यौ ... जानन्तौ Sk. here to indicate the end of | २१. इच्छब्दः पदपूरणः Sk. one hundred and nineteenth | २२. द्वाराणि स्तुतिपरिचरणयोरपायभूतान् hymn. No such number is | ___मार्गान् Sy. दुरः स्तुतेभराणि, given in P. and M. उपाया इत्यर्थः Sk. २३. पच्छति सर्व + जोधे। PP. + अप्रचेताः। PP. स्तोता Sk. २४. अजानन् Sk. १३. M. adds होत्रा after राषत् । २५. इत्येति सत्यनाम । सत्यमेव Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy