________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.२१.४. ]
[ I.119.9. धितमूत्राश्वम् । अभ्युदयवत्यः । ऊतयः । युवयोः। एव। अत्र ? ( इतः) भवन्ति । चित्राणि च । अभ्येषणानि । अन्तिके । भवन्ति ।
उत स्या वा मधुमन्मक्षिकारपुन्मदे सोमस्यौशिजो हुवन्यति । युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामभ्यं वदत् ॥६॥
उत स्या वाम्। अपिच। सा । वाम् । मक्षिकाजातिः। रसवन्मधु। याचितवती युवयोः । सोमस्य । मदे सति । औशिजश्च । वामाह्वयति कक्षीवान् । दधीच ऋषेमधुप्रदानार्थम् । मनः । आराधितवन्तौ । ततः । भवद्भयां प्रतिहितमस्य अश्व्यम् । तत् शिरः । ब्रह्म प्रत्यवदेत् ।
१. पीडितं भुज्युम् Sy.
कुतश्चिन्मक्षिकासादृश्याद् दधीचः ___ शापजनितेनान्ध्येनात्यन्तपीडितम् Sk. ... उच्यते। सा युवाभ्यां मधुशब्दसंयुक्तं २. ज्वाश्वम् M.
परं ब्रह्म व्यक्तमुक्तवती Sk. ३. शोभनगमनयुक्ताः Sy.
१४. सो मदे M. सोमस्य पानेन युवयोः... सर्वैः परिचारकस्तद्वत्यः। सहेत्यर्थः Sk. हर्षे निमित्तभूते सति Sy. ४. यज्ञान प्रति गतयः Sk.
निमित्त एषा सप्तमी। ... प्रयोजनस्य ५. अहशब्दस्तु पदपूरणः Sk.
चात्र निमित्तत्वेन विवक्षा। सोमजन्यो ६. चित्रानि P. D. चित्रा M.
यो मदस्तदर्थमित्यर्थः Sk. ___ चायनीयाः Sy. विचित्राः पूज्या वा Sk. १५. युवामाश्रयति। आत्मन एवायं परोक्ष७. सर्वैः प्राणिभिरभ्येषणीयाः Sy.
रूपेण प्रथमपुरुषेण निर्देशः। अहअभियागाश्च Sk.
मुशिजः प्रपौत्रः कक्षीवानाहयामी८. आसन्ने यागकाले। ... सर्वैः परिचारकैः त्यर्थः। अथवा उशिजः पुत्र औशिजो
सहेतः स्थानाद्यज्ञान प्रत्यासन्ने यागकाले | दीर्घश्रवाः। स युवामाहूतवान् Sk. युवां गच्छथः। तत्र चाभीज्येथे इत्यर्थः।। १६. ०र्थ P. १७. वां युवा प्रति। अथवाऽभीक इति सङ्ग्रामनाम । युवाभ्यामित्यर्थः Sk. १८. श्व्यं M. अभिष्टिशब्दोऽपि इर्गत्यर्थस्य। सर्वेः तृतीयार्थे द्वितीया। अश्वस्यावयवभूतेन स्वर्योद्धभिः सह गच्छथो युवां सङ्ग्रामे । Sk. १६. शीरःD. स ऋषिराश्वेन
गत्वा चाभिगच्छथः शत्रूनित्यर्थः Sk. शिरसोपदिष्टवानित्यर्थः Sy. * स्या। PP. + हुवन्यति । PP. ततीयार्थे द्वितीया। शिरसा।... अथवा ६. यस्य मधु बत्तवन्तौ स्थः सा Sk. शिरोऽव्यमिति स्वार्थ एव प्रथमा। १०. वा D. युवाम् Sy. ११. सरघा | शिरस एव वदनं प्रति कर्तृत्वम्।
मधुकामा Sy. १२. मधुमन्तौ Sy. शिर उदितवदिति Sk. मधुसंयुक्तम् Sk. १३. अस्तीत् Sy. २०. मध्वाख्यम् Sk. २१. प्रत्यपत् P. मधु मह्यं दत्तमित्येतद् व्यक्तमुक्त- २२. V. Madhava ignores युवम्। बतीत्यर्थः।... अथवा मक्षिकाशम्नेनात्र | वाम्।
For Private and Personal Use Only