________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.119.8. ]
६४४
[ १.८.२१.३. युवं वन्दनं निर्ऋतं जर॒ण्यया रथं न दस्रा करणा समिन्वथः । क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधुते दंसना भुवत् ॥७॥
युवं वन्दनम्। युवम् । वन्दनम् । निर्गतम् । जरया युवत्वात् पुनरपि जीर्णम् । रथम् । इव । दर्शनीयौ ! चक्षुरादिभिः । सम्पूरितवन्तौ । तस्य ऋषेः पुत्रमिच्छतो भार्यायाः पुत्रम् । मेधाविनम् । आजनथो यौवनप्रदानेन । तस्य स्तुत्या प्रीतौ । युवयोः । कर्म । परिचरते वन्दनाय । अस्मिअभ्युदये । प्राभवत् ।
अगच्छतुं कृपमाणं परावर्ति पितुः स्वस्य त्यज॑सा निबोधितम् । स्वर्वतीरित ऊतीयुवोरह चित्रा अभीकै अभवभिष्टयः ॥८॥ अगच्छतम् । अगच्छतम् । स्तुवन्तम् । दूरे स्थितम् । पितुः । आत्मीयस्य । त्यागेन । निबा
१५
१. युवाम् Sy.
रुवरलक्षणाज्जन्मस्थानात् Sy. २. ०न P.
कृष्टा भूमिः क्षेत्रमुच्यते। ततः Sk. ३. निःशेषेण प्राप्तम् Sy.
१०. ०थ M. निश्चयेन गतं प्राप्तम्। व्याप्त- जनयथश्च Sy. मित्यर्थः Sk.
जनितवन्तौ युवाम् Sk. ४. यथा कश्चिच्छिल्पी जीणं रथं पुनर- ११. स्तुत्या गर्भस्थेन वामदेवेन स्तुतौ प्यभिनवं करोति तद्वत् Sy.
सन्तौ Sy. यथा कश्चित् तक्षा पुराणं रथं पुनर्नवं |
स्तुतौ सन्तावित्यर्थः Sk. कुर्यात् Sk.
१२. प्रवामत्र। प्रेत्युपसर्गश्रुतेर्योग्यक्रिया५. व्या M.
पदाध्याहारः। अत्यपि प्रथमार्थे ६. कर्मणां कर्तारौ Sy.
सप्तमी। प्रवृत्तियुवयोरेषा Sk. करणा करणेन पुनर्योवनस्य Sk.
१३. रक्षणात्मकं कर्म Sy. ७. पू० P.
प्रवृत्तिर्युवयोरेषा क्षेत्रजननलक्षणा समधत्तं, पुनर्युवानमकुरुतम् Sy. ... दंसना दर्शनीया।... युवां मुक्त्वा सम्यग्व्याप्तवन्तौ Sk.
नान्यस्य कस्यचिदीदृशी प्रवृत्ति८. तस्यः M.
रित्यर्थः Sk. कश्चिदृषिzतभार्यो वृद्धश्च पुत्रकामो- १४. रक्षितुं समर्थ भवतु Sy. ऽश्विनौ तुष्टाव। तस्याश्विनावयो- १५. युवां रक्षणार्थ गतवन्तौ Sy. निजं क्षेत्रात् पुत्रं जनयाञ्चक्रतुरिति। वक्षःप्रदानार्थ गतवन्तौ युवाम् Sk. तदेतविहोच्यते Sk.
१६. दूरदेशे समुद्रमध्ये Sy. ६. क्षेत्राद् आ। आकारः समुच्चये। मातु- | १७. क्रोधेन Sk.
For Private and Personal Use Only