SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.८.२१.१. ] [ 1.119.6. वडवे । गच्छतः । अस्य । शर्धेन प्राप्तव्यं काष्ठमित्यर्थः । युवयोः । पतित्वम्। युवाभ्यां सख्यसिद्ध्यर्थम् । जग्मुषी । सूर्यस्य दुहिता । अवृणीत। युवाम्। पती । स्वयंवरे जेतारौ ! ६४३ यु॒व॑ र॒मं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तत॒मत्र॑ये । यु॒वं श॒योप॑व॒सं पि॑प्यथुर्गवि॒ प्र दी॒र्घेण॒ वन्द॑न॒स्ता॒र्यायु॑षा ॥६॥ २५ उत्तारितः । युवं रेभम्। युवाम् । रेभम् । उदकेन परिष्कृतम् । ततो रक्षितवन्तौ । तथा सर्वतस्तप्तम्। ૧ १६ अग्निम् । अत्रये । शीतेन वृष्टयुदकेन शमितवन्तौ । युवाम् । शंयोऋषेः । गवि । पयोलक्षणमेव २२ २३ २१ ११ समन्नम्। आप्यायितवन्तौ। कूपे पतितो वन्दनः । दीर्घेण । आयुषा दत्तेन कूपाद् युवाभ्याम् । १. ० वेव P. बेव D. २. सर्वेभ्यो देवेभ्यः पूर्वं प्रापयामासतुः Sy. यमु बन्धने । सुवर्णेन बद्धवत्यौ Sk. ३. आजिधावनसमयेऽस्य रथस्य यच्छध्यं प्राप्यमादित्याख्यमवधिभूतं लक्ष्यम् Sy. शर्ष इति बलनाम । शर्ध एव शर्ध्यम् । बलं च बद्धवत्यौ । बलवन्तं चैनं कृतवत्यावित्यर्थः Sk. ४. काष्ठमिवात्यर्थं P. ५. पतित्वम् । चतुर्थ्यर्थे द्वितीया । पतित्वाय । सख्याय च । एतौ मे पती च सखायौ च • स्यातामित्येवमर्थमित्यर्थः Sk. Acharya Shri Kailassagarsuri Gyanmandir ६. द्वाभ्यां P. ७. ध्य० P. D. ८. आजौ जिता युवां प्रत्यागता सतीत्यर्थः Sk. ६. सुता D. १०. ०णीता युवाती P. ११. V. Mādhava ignores आ * परि॑ऽस्तेः । उ॒रुष्य॒य॒ः । PP. + तार आयुषा । PP. १२. ऋषिम् Sy. १३. परितः प्रेरकावुपद्रवात् कूपपतना द्वा Sy. परिषूतेः । धू प्रेरणे । असुरस्वके सर्वतः प्रेरणात् । निमज्जनादित्यर्थः Sk. १४. ०त P. D. १५. ०तस्ततम् P. ०तः ततम् D. स्तम् M. १६. असुरैः पीडार्थ प्रक्षिप्तं दीप्यमानं तुषाग्निम् Sy. अग्निकूटम् Sk. १७. शीतेनोदकेन । ... यद्वा हविषामत्रये भक्षयित्रेऽग्नये परितप्तं सूर्यकिरणैः सन्तप्तं धर्मम् । अहर्नामैतत् । अहर्हिमेन ट्यु हविः सम्पादकव्रीह्याद्युत्पत्त्यर्थमवारयेथाम् Sy. १८. शयो० M. P. शेयो D. शयोः, एतत्सञ्ज्ञस्य ऋषेः Sy. शयो राज्ञः Sk. १६. निवृत्तप्रसवायां धेनौ Sy. २०. अवसं पथ्योदनमुच्यते । पयोलक्षणं पथ्योदनम् Sk. २१. अवसन्नम् M. अवसं रक्षकं पयः Sy. २२. पतितत: D. २३. वन्दन P. २४. ०णवायु० D. २५. प्रवर्धितः । प्रपूर्वस्तिरतिर्वर्धनार्थ : Sy. प्रवर्धितः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy