SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४२ I.II9.5.] ६४२ [ १.६.२०.५. दृश्यते । यत्। युवामश्विनावभीतौ । वरिष्ठम् । सुवीर्यं च तम् । आवहथस्तत्र रथम् । युवं भुज्यं भरमाणं विभिगतं खयुक्तिभिर्निवहन्ता पितृभ्य आ । यासिष्टं वर्तिवृषणा विजेन्यं दिवोदासाय महिं चेति वामः ॥४॥ युवं भुज्युम् । युवाम् । भुज्युम् । समुद्रमध्ये ह्रियमाणम् । अश्वैः । स्वयमेव युज्यमानैः । समुद्रे गतम् । समुद्रमध्यात् पितॄणां दर्शनार्थम् । तीर आनिवहन्तावागतौ च । वर्तिकेण गृहीतम् । विजेतव्यं वृकात्। दिवोदासविषये च । महत् । ज्ञायते । युवयोः । पालनम्। युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शध्य॑म् । आ वा पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥५॥ युवोरश्विना । युवयोः । अश्विनी ! शोभार्थम् । युवाभ्यां युक्तम् । रथम् । शब्दकारिण्यो १. ज्ञायते। देवेषु मध्ये युवामेव रक्षणार्थ प्रच्यतिहेतोः। प्रजासन्तानादेरविच्छे शीघ्रं रथेनागच्छथ इत्यर्थः Sy. दार्थमित्यर्थः Sk. ज्ञायते। लक्ष्यत इत्यर्थः। कोऽसौ? | ११. तिर आ० P. D. M. उच्यते। रथः। किमपेक्षं पुनरेतद्रथस्य | १२. तुमस्य गहं प्रति Sy. निम्नदेशवतित्वम् ? उच्यते। अश्वा- वतिर्वर्तन्या मार्गेण Sk. पेक्षम् । अश्वा ह्युच्चाः , रथो नीचः। तेन | १३. वति व० P. वतिय D. सतेभ्यो निम्नदेशवर्ती। उच्चत्वादश्वानां १४. Omitted by D. विजेन्यमिति तेभ्यो नीचो रथो दृश्यत इत्यर्थः Sk. । दूरस्थं ब्रुवते। दूरे वर्तमानम् Sy. २. यद्-येन रथेन Sy. यवा Sk. । विजेतृ शत्रूणाम् Sk. १५. दिवे. M. ३. ०वावश्विनावभितौ P. | १६. मह P. १७. जाय० M. ४. वरणीयं धनम् Sk. ज्ञायते लोकः प्रकाशमित्यर्थः Sk. ५. स्तोतारं प्रति Sy. सूरिरिति स्तोतनाम। १८. शम्बरहननरूपम् Sy. शम्बरवधे Sk. ___ आकारःप्रतीत्यस्यार्थे। स्तोतारंप्रति Sk. | १६. V. Madhava ignores वृषणा ६. भ्रियमाणम् Sy. भरतिम्रसनार्थः। * वाणी इति। PP. + पती इति। PP. __अस्यमानं मत्स्यैर्मकरंश्च Sk. २०. युवयोः। अश्विनौ ! omitted by ७. नौविशेषैः Sy. पक्षिसदृशः शीघ्ररश्वः P. and D. नाः M. _Sk. ८. सयवे यज्य० P. ६. समुद्रे | २१. शोभनात्थं P. निमग्नम् Sy. समुद्रे निमग्नमित्यर्थः Sk. २२. युवयोरेव योग्यमित्यर्थः Sk. १०. 'आङ् मर्यादायाम्।' यत्र पितरस्तुग्रा- | २३. वननीयौ प्रशस्यावश्वौ Sy. दय आसते तावत्पर्यन्तमित्यर्थः Sy. वाणी। अपठितमपीदमिह द्यावापृथिवीपितणामर्थाय। पितृणामस्य स्वर्गाद- नामधेयम् । यावापृथिव्यौ Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy