SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.८.२०.३. ] [ 1.119.3. 8 ८ १० प्रत्यधाय्यन्तरिक्षे निहितेत्यर्थस्तथा गते सति मया । शंसने क्रियमाणे । सर्वा दिशस्तच्छ्रवणार्थम् । सङ्गता आसंस्तत्राहमाश्विनम्। धर्माख्यं हविः । स्तोत्रैः स्वदयामि। मरुतश्च तच्छ्रवणार्थम् । प्रतियन्ति। तमिमं भवतोः । रथम् । ऊर्जानी नाम सूर्यस्य दुहिता । पुराऽऽरूढवती । १४ यजमानाः । सं॑ यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त॒ शु॒भे म॒खा अमि॑ता जा॒यवो॒ रथे॑ । यु॒वोरह॑ प्रव॒णे चैकते॒ रथो॒ यद॑श्विना॒ वह॑थः सूरमा वर॑म् ॥३॥ ६४१ १६ सं यन्मिथः। यदा । कल्याणे । युद्धे । परस्परं स्पर्धमाना दातारः । बहवो यज्ञशीला युद्धाये । ३३ २३ २४ जयशीलाः । मिथः । समग्मत। तदानीं युवयोः । एव । रथः । १. प्रतिशब्दोऽत्र धात्वर्थानुवादी । दधातिर्धारणार्थः । धार्यते । स्तोतृभिः क्रियत इत्यर्थः Sk. २. ० धार्यन्त ० M. प्रत्यस्थायि Sy. ३. प्र इत्येष आ इत्येतस्य स्थाने । आगमने सति । आगतेऽस्मिन् रथ इत्यर्थः Sk. ४. श० P. स्तवने Sy. ५. शस्मञ्शासनम् । चतुर्थ्याश्चात्र लुक् । आज्ञायै च Sk. Acharya Shri Kailassagarsuri Gyanmandir ६. तदनन्तरं दिशो वेष्टव्याः स्तुतयोऽपि समयन्ते ऽश्विभ्यां सङ्गच्छन्ते Sy. ७. सर्वा आज्ञाश्च प्रतिग्रहीतुं सर्वत आगच्छन्तीत्यर्थः Sk. ८. घमं महावीरस्थं यद्वा क्षरणशीलाज्यादिकं हविः... स्वादूकरोमि Sy. धर्ममिति यज्ञनाम । ... यज्ञम् Sk. ६. धर्माख्यं हविः स्तोत्र : missing M. यज्ञस्य चास्वदनासम्भवात् स्वदिः करोत्यर्थः । करोमि Sk. इत्यर्थः Sk. ११. प्रति । कर्मप्रवचनीयोऽयम् । .. प्रति Sk. ४५ युवा १२. ऊर्जानि P. ऊर्जादी M. अन्नवती Sk. १३. आजौ जिता सती Sk. १४. V. Mādhava ignores आ १५. संयान्मथः P. संयमीथं D. १६. P. and D. add यत् before यवा । १७. शुभे शोभनाय धनाय Sy. शुभ उदकार्थम् Sk. १८. स्पर्धमाना इव । युष्मदीया अश्वाः समग्मत रथे युक्तास्सन्तो मेघं प्रति सम्यग्गच्छन्ति Sk. १६. वहवः P. अथवा बलेनापरिमिताः । महाबला इत्यर्थः Sk. २०. यज्ञस्य युष्मदानयनेन वृष्टिद्वारेण वा कर्तारः Sk. १०. अवितारो रक्षका ऋत्विजश्च प्रतियन्ति । धर्मं प्रति गच्छन्ति संस्कारार्थम् Sy. ऊतयस्तर्पणानि । सोमेन युवां तप्येय २३. मयः P. थ M. २१. यजशीला M. २२. अथवा यद् रणे, इति समानाधिकरणे । मिथः पस्पृधानास इत्यादिभिरपि योद्धार उच्यन्ते नाश्वाः । यस्मिन् सङ्ग्रामे परस्परतः स्पर्धमाना योद्धारः सङ्गच्छन्ते । शुभे शोभार्थम् । जयार्थमित्यर्थः । मखा अमिता जायवश्च Sk. २४. ०ग्मतन् D. २५. प्रकर्षेण सम्भजनीये भूतले Sy. निम्ने देशे Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy