________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४०
I.119.2. ]
[ १.८.२०. ययामि । हि । वाम् । अश्विनी ! दत्तहविष्कः । नित्यायाः । उषसः । व्युच्छने ।
_I.19. श्रा वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसै हुवे । सहस्रकेतुं वनिनं शतद्वसु श्रुष्टीवानं वरिवोधाम॒भि प्रयः ॥१॥
आ वां रथम् । युवयोः । रथम् । बहुप्रकारनिर्माणम् । मनोवेगम् । क्षिप्राश्वम् । यज्ञाहेम् । जीवनायाहम् । अहमाहुवे । अनेककेतुमालाकृतानेकक्षुद्रकेतुम् । भजनवन्तम् । बहुधनम् । क्षिप्रवन्तं क्षिप्रमेव स्तोतॄणामभिगन्तारम् । धनस्य दातारम् । हविर्लक्षणमन्नम् । प्रति ।
ऊर्ध्वा धीतिः प्रत्य॑स्य॒ प्रयामन्यायि शस्मन्त्समयन्त आ दिशः।
खदामि धर्म प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥२॥ ऊर्ध्वा धीतिः। भवतोरस्य रथस्य। गमने। मदीया वाक् । ऊर्ध्वा ।
१३
.
.
१८
१. P. and D. repeat हयामि १२. आहूतो मां जीवयिष्यतीत्येवमर्थमि२. हिर्हेतौ। हि यस्मादेवं तस्मादायात- त्यर्थः Sk.
मित्यर्थः Sy. ३. ०विस्कः P. १३. ०वा M.
युवाभ्यां दातव्येन हविषा युक्तः Sy. | १४. अनेकध्वजम्। सहत्रस्य धनस्य केत४. नित्यो य P. कालात्मकतया यितारं ज्ञापयितारं वा Sy.
नित्यायाः Sy. ५. ०से M. सहस्रपताकम् Sk. ६. विवासनसमये Sy.
१५. सम्भजनवन्तम् is suggested for उषस उदयवेलायामित्यर्थः Sk.
भजनवन्तम्। ७. Ms. D. puts the figure॥११॥ वनमित्युदकनाम । तद्वन्तम् Sy. वनम
here to indicate the end of दकम् । तद्वन्तम्। सम्भजनवन्तं वा Sk. one hundred and eighteenth १६. क्षिप्रं सम्भजमानम् । यद्वा सुखवन्तम् Sy. hymn. No such number is | १७. अभिलक्ष्य Sy. given in P. and M.
| + प्रति । अस्यु। प्रध्यामनि । अायि। शतत्ऽव॑सुम्। श्रुष्टीऽवानम्। वरिवः । ऽधाम् । PP.
शस्मन् । सम्। अयन्ते। PP. ८. युवयोः। रथम्। omitted by | १८. ०स्याग० P. D. ___P. and D.
| १६. अस्मदीया बुद्धिः Sy. धीतिः स्तुत्येषु ६. नि. D. बहुविधाश्चर्यम्, धीयमानत्वात् स्तुतिरुच्यते Sk.
बहुविधकर्माणं वा Sy. बहुप्रजम् Sk. | २०. उन्मुखा Sy. ऊर्ध्वत्वेनात्र व्यापाराभि१०. मन इव शीघ्रं गच्छन्तम् Sy. मुख्यं लक्ष्यते। स्तुतेश्च व्यापारो ११. यज्ञेष्वाहातुमर्हम् Sy.
युवाभ्यां सम्बन्धः। तदभिमुखी Sk.
For Private and Personal Use Only