SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३६ १.८.१६.६. ] [ I.I18.II. युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्व॑म् । जोत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीळ्वङ्गम् ॥६॥ युर्व श्वेतम् । युवाम् । श्वेतवर्णम्। पेदवे राज्ञे। इन्द्रेण। इन्द्रेण प्रेरितम् । शत्रूणां हन्तारम्। अश्वम् । अश्विनौ ! अदत्तम्। अरेरथं सङ्ग्रामेषु। आह्वातव्यम् । अभिभवितारम् । अप्रसह्यम् । सहस्रस्य धनस्य सम्भक्तारम् । कामानां वर्षितारम् । दृढाङ्गम् । ता वी नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः । आ न उप वसुमता रथेन गिरौ जुषाणा सुविताय यातम् ॥१०॥ ता वा नरा। तो। वाम्। रक्षणार्थम् । शोभनजातौ ! सुष्ठु । हवामहे। अश्विनौ ! याचमानाः । आगच्छतम् । अस्मान् । धनवता । रथेन । स्तुतीः । सेवमानौ । अभ्युदयार्थम् । १३ १३ १४ आ श्येनस्य जवसा नूतननास्मे यातं नासत्या सजोषाः । हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥११॥ आ श्येनस्य । आयातम् । श्येनस्य । वेगेन। नूतनेन । अस्मान् प्रति । नासत्यौ ! सहितो। * बोलुङ्गम्। PP. ११. द्वितीयार्थे चतुर्थी ... शोभनमव१. इन्द्रेण is redundent | ___स्तर्पणं पालनं वा Sk. २. इन्द्रेण युवाभ्यां गमितं दत्तमित्यर्थः Sy. १२. धनं याचमाना वयं स्तोतारः Sy. इन्द्रमिव गन्तारं शत्रून् प्रति Sk. १३. स्वां M. १४. धवता P. ३. हि गतौ। शौर्याप ? (व) लेपादगन्तुरपि अस्मभ्यं दित्सितेन धनेन तद्वता स्वेन Sk. ___ शत्रोरहिनाम्नो वाऽसुरस्य हन्तारम् Sk. | १५. सुष्ठ प्राप्तव्याय धनाय सुखाय वा Sy. ४. Omitted by P. and D. सुविताय सुगताय यागकर्मणे प्रजायै ५. अतिशयेन सङ्ग्रामेष्वाह्वातारम् Sy. | वाऽस्माकम् Sk. ६. अप्रसंगृह्यम् P. १६. V. Madhava ignores नरा। उप। उद्गूर्णम्। वीर्यवन्तमित्यर्थः Sy. | + अस्मे इति। PP. ७. सहसस्य P. १७. शंसनीयं गच्छतोऽश्वस्य Sy. सङ्ग्रामसहस्राणां तनिमित्तभूतधन- १८. प्रत्यग्रेण ... वेगेन सहितौ Sy. __सहस्राणां वा Sk. यादृशः प्रथमोऽश्रान्तस्य श्येनस्य वेग८. दातारं वा Sy. स्तादृशेन वेगेनेत्यर्थः Sk. ६. सेक्तारं युवानमित्यर्थः Sy. रेतस्सेचन- १६. अस्मानित्यर्थः N. 6. 7. समर्थ तरणं बलवन्तं वेत्यर्थः Sk. २०. समानप्रीतियुक्तौ Sy. १०. यो सुजातौ सुजन्मानौ तौ युवाम् Sk. I सजोषाः... सम्प्रीयमाणावित्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy