________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.८.१६.३.
A
I.118.8. ]
६३८ युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् । युर्व कण्वयापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥७॥
युवमत्रये। युवम् । अत्रये । प्रक्षिप्ताय । तप्तमग्नि प्रति । रसम् । अन्नं च । दत्तवन्तौ। युवाम् । कण्वाय चासुरैहये कुडघेऽपिलिप्तायादित्योदयज्ञाननिमित्तम् । चक्षुः । प्रत्यधत्तम् । तस्य सुष्टुतिम् । सेवमानौ ।'
युवं धेनुं शयवै नाधितायापिन्वतमश्विना पाय । अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घी विश्पलीया अधत्तम् ॥८॥
युवं धेनुम् । युवाम् । धेनुम् । शयवे । याचमानाय । अधुक्षतम् । अश्विनी ! प्रत्नाय । निरमुञ्चतं च । वत्तिकाम् । आहन्तुनुकात् । प्रत्यधत्तं च । जथाम् । विश्पलायाः ।
११ १३
* कण्वाय। अपिरिप्ताय। PP.
१०. प्रत्याध० P. प्रत्यसत्तं M. १. युवाम् Sy.
___ प्रतिनिहितवन्तौ वत्तवन्तावित्यर्थः Sk. २. युवम्। अत्रये omitted by M. | ११. अत्यर्थं पुनः पुनर्वा सेवमानौ Sk. ३. शतद्वारे पीडायन्त्रगृहेऽवस्तानीताय | १२. V. Madhava ignores अश्विनौ
Sy. ४. अत्रये तप्तं पीडार्थ प्रक्षिप्तं | १३. युवं P.D. युवाम् Sy. तुषाग्नि शीतेनोदकेनावारयेथाम् Sy. १४. युवम्। धेनुम् omitted by D. तप्तमग्निकूटं प्रति । अग्निकूटे प्रक्षिप्त- निवृत्तप्रसवामवोग्ध्रीम् Sy. मित्यर्थः Sk. ५. ओमानं सुखकरम् ।। १५. एतत्सज्ञाय ऋषये Sy. राज्ञे Sk. ऊजं रसवदन्नम् Sy.
१६. पयसाऽसिञ्चतम्। सर्वदा पयस्वितत उत्तार्य ऊर्जमन्नम्। ओमानम्। नीमकुरुतमित्यर्थः Sy. सेचितवन्तौ
अवतेरिदं रूपम्। पालनं च Sk. पयः Sk. १७. तिरमु० P. ६. असुराह्मण्यपरीक्षार्थमिहासीनः सन् | १८. वृकेण ग्रस्तां चटकसदृशीं शकुनिम्...यद्वा
व्युष्टामुषसं जानीहीत्यन्धकारवति पुनः पुनर्वर्तत इति वर्तिका उषाः। तामागृहे प्रवेशिताय Sy. अपीत्येष दित्येनाभिग्रस्तां युवाममोचयतम् Sy. अवेत्येतस्य स्थाने। ... अवलिप्ताय चटकाम् Sk. १६. वृकास्यलक्षणात्
घट्टिताक्षाय । अन्धायेत्यर्थः Sk.. पापात् Sy. अंहसः पापात् क्रूरात् Sk. ७. ०ड्ये विलि० P. ०ड्येपिप्ता० D. | २०. प्रत्यस्थापयतम् समयोजयतमित्यर्थः ये क्रुध्ये ड्यलि. M.
Sy. urigerament Sk. ८. ०प्तायामादित्योदयज्ञनिमि० M. २१. जघों M. आयसीम् Sy; Sk. ६. व्युष्टाया उषसः प्रकाशकं वीणाशब्दम्। २२. विश्वला० M. सङ्ग्रामे छिन्नजङ्घाय
... यद्वा अपिरिप्ताय-अपिलिप्ताय पट- अगस्त्यपुरोहितस्य खेलस्य सम्बन्धिन्य लेन पिहितवृष्टय एवंविधाय कण्वाय एतत्सज्ञाय स्त्रिय Sy. चक्षुरिन्द्रियं प्रत्यवत्तंप्रत्यस्थापयतम् Sy. I छिन्नजङ्घायाः सत्याः Sk.
For Private and Personal Use Only