________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.१९.१. ]
[ I.118.6. रथे । युक्ताः । ये। उदकस्य प्रेरयितारः । अन्तरिक्षस्थाः । गृध्रा इव । युवा हविर्लक्षणमन्नम् । प्रति । नासत्यौ ! वहन्ति।
आ वां रथ युवतिस्तिष्ठदत्र जुष्ट्वी नेरा दुहिता सूर्यस्य । परि वामश्वा वपुषः पतङ्गा वयो वहन्त्वरुषा अभीकै ॥५॥
आ वां रथम्। सूर्यदुहिता स्वयंवरे। युवयोः । रथम् । नरो ! अतिष्ठत् । पर्यावहन्तु । वाम् । अश्वाः । उदकात् समुद्रात् । गमनशीलाः । पतनशीलाः। आरोचमानाः ।
१
.
अन्तिके।
उत्तरा निगदसिद्धेति । उद्वन्दनमैरतं इंसाभिरुद्वेभं दस्रा वृषणा शचीभिः । निष्टौरयं पारयथः समुद्रात्पुनश्यवानं चक्रथुर्युवानम् ॥६॥
१. सारथिना वहनप्रवेशे योजिताः Sy. मत्वर्थम् । वपुष्मन्तो रूपवन्तः Sk. २. आप इव त्वरोपेताः Sy.
According to Nig. I. 12 आपोऽन्तरिक्षम्। तत्र त्वरितारौ (रः) वपुः is a Synonym of उदक. स्वारयितारौ (रो) वा मेघस्य। अथवा | १२. वयः पक्षिसदृशाः शीघ्राः Sk.
आप उदकानि। तत्र त्वरितारौ (रः)Sk. | १३. उत्पतनसमर्थाः Sy. ३. शीघ्रं गच्छन्तः Sy.
पतङ्गाः। अश्वनामैतत् । अश्वाः Sk. ४. प्रापयन्ति। तादृशा इति पूर्वत्र according to the order of ___सम्बन्धः Sy.
the text V. M. Should have ५. सूर्यप्रीत्या P. D. M.
explained the words पतङ्गा ६. नौ M.
वयः as पतनशीलाः। गमनशीलाः। नेतारौ ! Sy. मनुष्याकारौ ! Sk. He however reverses the ७. ०ष्ठन् P.
order. आरूढवती Sy.
१४. हिंसकरहिता वा Sy. आजौ जिता सती, आरूढत्यर्थः Sk. ____ अरुषतीति गतिकर्मा। गमनशीला: Sk. ८. परिप्रापयन्तु Sy; Sk.
१५. कतः P. ६. युवाम् Sy; Sk.
गृहसमीपे Sy. आसन्ने यागकाले Sk. १०. अशू व्याप्तौ। व्याप्तारः Sk. १६. V. Madhava ignores युवतिः। ११. वपुरिति रूपस्य शरीरस्य वा नाम- अत्र। जुष्ट्वी । धेयम् । तद्वन्तः Sy.
* निः। तोग्यम् । PP. वपुरिति रूपनाम, इह चान्तर्गीत- + पुनरिति। PP.
For Private and Personal Use Only