SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka I.I18.4. ] ६३६ । १.८.१८.४. अभिमुखम् । निर्गमयतम् । अस्मभ्यम् । पशून् । प्रयच्छतम् । अश्वान् । वर्षयतं च । अश्विनौ ! पुत्रम् । अस्माकम् । प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रैः। किमङ्ग वा प्रत्यवति गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥ प्रवद्यामना। शीघ्रगमनेन । सुवृता । रथेनागत्य । इमम् । स्तोत्रम् । शृणुतम् । आद्रियमाणस्य । किम् । अङ्ग ! युवाम् । मनुष्याणाम् । दारिद्रयम् । प्रति । गन्तारौ । वदन्ति । अश्विनौ ! पुरा जाताः। मेधाविनस्तथा सत्यागच्छतमिति । १४ १॥ आ वा श्ये॒नासौ अश्विना वहन्तु रथै युक्तास पाशवः पतङ्गाः । ये अप्तुरौ दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥४॥ आ वां श्येनासः। आवहन्तु । वाम । अश्वाः । अश्विनी! अश्नवानाः। पतनशीलाः । १. पयसा पूरयतम् Sy. १२. क्षिप्रम् Sk. सेचयतम्। धेनुकाः कुरुतमित्यर्थः Sk.. १३. स्तोतणाम् Sy. २. अस्मदीया गाः Sy. गाः Sk. १४. तत्परिहर्तु...गन्ततमौ. . .कथयन्ति Sy. ३. प्रोणयतम् Sy; Sk. अवर्तिम् । तृतीयार्थे द्वितीया। अवर्तन्या४. पुत्रपौत्रादिम् Sk. sमार्गेणापि Sk. ५. V. Madhava ignores रथेन। १५. प्रतीत्येष उपेत्येतस्य स्थाने। अतिशये* प्रवत्ध्यामना । PP. नोपगन्तारौ यज्ञान् Sk. प्रपद्यमाना P. प्रपद्या०D. प्रवद्या० M. नैव हि युवां क्षिप्रमुपगन्तारौ यज्ञानां प्रवत इति गतिकर्मा। यान्ति देवता याववस्मद्यज्ञमुक्तमात्रेण नागच्छथ यस्मिन् स यामा यज्ञः। यज्ञानां गन्ता इत्यर्थः Sk. प्रवद्यामा Sk. १६. V. Madhava ignores वस्त्रो ७. शोभनवर्तनेन Sy. १७. श्यो० P. ८. त्य में P. १८. अस्मान् प्रति Sk.. ६. स्तुतिलक्षणामिमां वाचम् Sy. १६. युवाम् Sy. शम्बम् Sk. २०. शंसनीयगमनाः Sy. श्येनसदृशाः Sk. १०. अरभिषवग्राव्णः Sk. २१. क्षिप्राः Sk. ११. किंशब्दः प्रदर्शनफलप्रश्ने वर्तते। किं | २२. •न्तु मावश्या अश्रुवा अश्विनाः ५० न कथयन्ति? कथयन्त्येव सर्वे। तथा P. ना ५० D. सत्यागन्तव्यमिति Sy. अश्वनामैतत्। अश्वाः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy