________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.८.१८.२. ]
गृहं प्राप्य पुत्रादीन् । आवदेमेति सूक्तेऽस्मिन् प्रकारान्तरेणापदानान्यश्विनोरुक्तानीति ।
६३५
Acharya Shri Kailassagarsuri Gyanmandir
I. 118.
वा॒ रथो॑श्विना श्ये॒नप॑त्वा सु॒मृकः स्वव यात्व॒र्वाङ् 1 यो मत्र्य॑स्य॒ मन॑सो॒ जवी॑यान्त्रवन्धुरो वृ॑ष॒णा॒ वात॑र॒हाः ॥ १ ॥
आ वां रथः । अश्विनौ ! श्येनैरश्वैः पतन् । युवयोः । रथः । सुखयिता। धनपूर्णः। अस्मदभिमुखः । आगच्छतु । यः । मर्त्यस्य मनसोऽपि वेगवत्तरो मनुष्यो यदाश्विनौ चिन्तयित्वा विरतमतिर्भवति ततः प्रागेवागच्छति मनसो जवीयान् । त्रिबन्धुरः । । वर्षितारौ ! वातवेगः 1
*
त्रि॒व॒न्धुरेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् । पिन्व॑तं॒ गा जिन्व॑त॒मव॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥२॥
१. यज्ञम् Sy. सप्तम्यर्थे द्वितीया । यज्ञे Sk. २. आभिमुख्येन स्तुतीरुच्चारयाम । यद्वा विदथं वेदयन्तमतिथि तवपेक्षितप्रदानेनाववेमाभिमुख्येन वाचमुच्चारयाम Sy. ३. ०मेत्रि M. ४. सूत्रे ० ५. ० रेण वदानाद्यश्वि० P.
प्रियपूर्विका
P.
● रेणोपादानादश्वि M. ६. इति omitted by M. ७. Ms. D. puts the figure ॥११७॥ here to indicate the end of one hundred and seventeenth hymn. No such number is given in P. and M. ८. श्येनेत्यश्वनाम । शंसनीयगमनैरश्वः पतन् ।... यद्वा श्येनः पक्षी । स इव शीघ्रं पतन् Sy. श्येनसबुशैः ... अश्वैर्यः पतति गच्छति स श्येनपत्या Sk. ६. अस्मभ्यं यद्देयं धनं तेन सहेत्यर्थः Sk. १०. ०खम् D.
११. तद्यथा वेगेन कुत्स्नं जगद् व्याप्नोति
० णोपा०
१८
१९
२०
२१
त्रिवन्धुरेण । त्रिसन्धानेन । प्रउगाकारेण । त्रिचक्रेण । शोभनवर्तनेन । आगच्छतम् ।
[ I.118.2.
ततोऽप्यतिशयेन क्षणमात्रादेव सर्व जगत्पर्यटतीत्यर्थः Sy.
१२. मनोऽपि M.
१३. Omitted by P.
१४. ०ति भ० P.
१५. वन्धुरं वेष्टितं सारथेः स्थानम् । त्रिप्रकारेण वन्धुरेण युक्तः Sy. त्रिसारथिस्थान: Sk.
१६. कामानाम् Sy.
१७. अनेनाप्रतिहतगतित्वमुच्यते । स रथ इति पूर्वत्रान्वयः Sy.
1
*
सुवृता । आ यातम् । PP. + अस्मे इर्ति । PP. १८. बन्धुरं सारथिस्थानम् ।
त्रिप्रकारवन्धुरोपेतेन Sy. त्रिसारथिस्थानेन Sk. १६. उगा० P. त्रिधा वर्तमानेन Sy.
त्रिभिश्चर्वर्तते गच्छतीति त्रिवृत् । तेन त्रिवृता स्वेन रथेन Sk.
For Private and Personal Use Only
२०. त्रिव० M. २१. ० नाव० P. M. शोभनं गच्छता Sy. सुगमनेन Sk.