________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.17.25. ]
[१.८.१७.५. अश्विनौ ! प्रावतम् । मे। अस्मभ्यम् । धनम् । नासत्यौ ! महत् । अपत्यानां सम्भतू । श्रवणनिमितम्। प्रयच्छतम्।
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वधिमत्या अंदत्तम् । त्रिधा हु श्यामश्विना विकस्तुमुजीवस ऐरयतं सुदानू ॥२४॥
हिरण्यहस्तम् । हिरण्यहस्तं नाम । अश्विनौ ! रममाणी ! पुत्रम् । नेतारौ ! वधिमत्याः । अदत्तम् । श्यावञ्च कुष्ठिनमुषि कुजम् । अश्विनौ ! त्रिधा । छिन्नं सन्धाय । जीवनाएं पुनरपि । उत्थापितवन्तौ । शोभनदानी !
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् । ब्रह्म कृण्वन्तौ वृषणा युवम्या सुवीरासो विदथमा वैदेम ॥२५॥
एतानि वाम् । एतानि । युवयोः । अश्विनौ ! वीर्याणि । पूर्वकालकृतानि । सम्प्रतिताः । प्रावोचन् । स्तोत्रम् । कृण्वन्तः । वर्षितारौ ! युवाभ्याम् । अथाभिलषितमाशास्ते । सपुत्रा वयम् ।
*
१. अपत्यैः पुत्रादिभिः समवेतम् Sy. ८. Omitted by D. अपत्यसहितमित्यर्थः Sk.
६. मृषि D.D.adds नafter ऋषिम्। २. भक्तृ M.
___ अग्नेः पुत्रस्य घोरस्य ज्येष्ठ पुत्रम् Sk. ३. प्रशंसनीयमुत्कृष्टम् Sy.
१०. विकस्तिरत्रच्छेदनार्थः। विविध श्रुतं प्रख्यातं लोके Sk.
छिन्नम् Sk. ४. V. Madhava ignores आ। । ११. त्रिभिः प्रकारैः। जत्योर्मध्ये शिरसि च * सुदानू इति सुऽदानू । PP.
... श्यावम् Sk. ५. दातारौ वा Sy. ददतौ Sk. १२. छन्नं M. ६. एतत्सज्ञायै ब्रह्मवादिन्यै Sy. १३. बद्धाय P. ७. कस्मै ? प्रकृतत्वाद् वधिमत्यै। तस्या | १४. असुरैस्त्रेधा खण्डितं शरीरं पुनरेकी
एवात्र वधिमत्यायव्यवहितदानसम्बन्धे कृत्योदगमयतमित्यर्थः Sy. सम्भवति नरापदव्यवहितपुत्रकस्य सम्ब- पुनरुज्जीवितवन्तौ युवामित्यर्थः Sk. न्धस्यान्याय? (०य्य०) त्वाद् दान- | १५. वा P. सम्बन्धे चतुर्थ्या न्याय? (०प्य०)त्वात् | १६. वीरकर्माणि Sy; Sk. संहितायाश्च तुल्यत्वाद् वधिमत्या इति | १७. ०कालौकृ० P. चतुर्थ्यन्ते पदे कर्तव्ये यत्पदकारेण | १८. मनुष्या मदीयाः पित्रादयः Sy. षष्ठयन्तं पदं कृतं तत्र तस्याभिप्रायः | मनुष्याः सर्वे स्तोतारः Sk. पर्येष्यः Sk.
| १९. वषितारो P. वर्षितारो M.
For Private and Personal Use Only